A 341-29 Vārṣikakathāsaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 341/29
Title: Vārṣikakathāsaṅgraha
Dimensions: 25.5 x 11.5 cm x 127 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/1812
Remarks:


Reel No. A 341-29 Inventory No. 85457

Title Vārṣikakathāsaṃgraha

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 25.5 x 11.5 cm

Folios 127

Lines per Folio 9-11

Foliation figures in both margins of the

Date of Copying ŚS 1818

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/1812

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaya namaḥ ||

atha vārṣi[ka]kathāsaṃgraho likhyate

tatrādau rāmanavamīvrataprayogaḥ || ||

tatra prātar nityavidhānānamtaraṃ madhyānhe svagṛhottarabhāge gadāśaṃkhacakrahanumadyutaprāgdvāraṃ garutmacchāraṃga vāṇayuta dakṣiṇadvāraṃ gadākhaḍgāṃga gadayuta paścimadvāraṃ padmasvastikanīlayutottaradvāraṃ madhyahastacatuskāpata (!) vedikāyuktaṃ suvitānaṃ sutoraṇaṃ pūjāmaṃḍapaṃ vidhāya śubhāsanopaviṣṭa ācamya oṃ namostu sūryaya namostu bhānave [[namo]]stu vaisvānara jātavedase (fol. 1v1-5)

«Sub: Colophon:»

ityagastyasaṃhitāyāṃ sāroddhāre rāmanavamīvrataṃ saṃpūrṇaṃ || (fol. 6v11-7r1)

iti śrīnṛsiṃhapurāṇe nṛsiṃhacaturdaśīvratakathā samāpta (!) || (fol. 11r10-11)

iti śrībhaviṣyottare vaṭasāvitrīvratakathā samāptā || (fol. 19r3)

iti daśaharāyāṃ gaṅgāpūjāpaddhati || (fol.22v7)

iti śrībhaviṣyottare ṛṣipaṃcamīvratakathā samāptā || (fol. 57r4)

iti śrībhaviṣyottare mahālakṣmīvratakathāsamāptā || (fol. 65v9)

iti bhaviṣyottare anantavratakathā samāptāḥ(!) || || (fol. 79r9)

iti iti durgāpūjanavidhiḥ samāptaḥ (fol. 89r6)

iti gopālagovarddhanapūjā || (fol. 90v11)

iti śrībhīṣmapaṃcakavratam || (fol. 92v2)

ityādityapurāṇe uttarārkamāhātmye rddhaṃ(!) prabhāvatīvaralābhaḥ || (fol. 99r4-5)

iti śrīliṅgapurāṇē umāmaheśvarasaṃvāde śivarātrīvratakathā samāptāḥ || (fol. 117v9)

iti brahmāṇḍapurāṇe āmarddakīvratakathā samāptāḥ || (fol. 123v2)

ityadhimāsavrataprayogaḥ || (fol. 125r7-8)

iti malamāsa apūpadānavidhiḥ || (fol. 126v5-6)

End

tataḥ śītalaṃ jalaṃ nivedya vastrāṃtarita ṣaṭ rakṣasaṃ iti bhāvayet |

dvivarṣākumārīkā ucyate || 1 || trimūrti || 2 || kalyāṇI || 3 || rohiṇī || 4 || kāli || 5 ||

caṃḍikā || 6 || sāṃbhavī || 7 || durgābhi (!) subhadrā || iti navakumārikā āvāhānamaṃtraḥ || maṃtrā+pi devī lakṣmī mātṛṇā (!) rūpadhāriṇaṃ (!) || navadurgātmikāṃ sākṣāt kanyām āvāyābhyahaṃ || jagatpūjyutipūjā (!) || 6 || (fol. 127v1–5)

Colophon

Saṃvat || 1818 || (fol. 127v5)

Microfilm Details

Reel No. A 341/29

Date of Filming 5-5-72

Exposures 128

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-07-2003

Bibliography