A 342-35 Satyadurgāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/35
Title: Satyadurgāvratakathā
Dimensions: 25 x 10.5 cm x 10 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/468
Remarks: assigned to the Padmapurāṇa


Reel No. A 342-35 Inventory No. 42285

Reel No. A 342/35

Title Satyadurgāvratakathā

Remarks This text is assigned to the Padmapurāṇa.

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 25 x 10.5 cm

Folios 10

Lines per Folio 8

Foliation figures in the top and bottom margins of the verso; Marginal Title: saºº doºº kaºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-468

Used for edition No

Manuscript Features:

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha durgā||kathāprāraṃbhaḥ ||

sūta uvāca ||

ṛṣayaḥ sarvadharmajñāḥ praśno yaṃ bhavatāṃ śubhaḥ ||

satyadurgāmahātmyasya(!) na ko py aṃtaṃ vrajet pumān || 1||

tathā[[pi]] vakṣye bhaktebhyo bhavadbhyas tu yathāmatiḥ ||

śrīśailakīrtim ākarṇya tyatkā(!) kailāsa muttamaṃ || 2 ||

saṃbhrameṇa kadācit tāv utkaṃṭhitatarau śivau || (fol. 1v)

End

tataḥ sarve munīndrās te cakrus tadvratam uttamam ||

samṛddhiṃ caiva vijñānaṃ prāpuḥ sarvepsitaṃ phalaṃ ||

ya imāṃ śṛṇuyāt satyāṃ satyadurgākathāṃ śubhāṃ ||

so pi sarvavrataphalaṃ prāpnuyāt tatprasādataḥ || 146 ||

kartā kārayitā cāpi śrotā maṃtānumoditā||

paṃcaite tulyaphalinaḥ satyaṃ satyaṃ dhruvaṃ dhruvam|| 147 || (fol. 10v)

Colophon

iti śrīpadmapurāṇe uttarārdhe lakṣmīnārāyaṇasamvāde satyadurga(!)vratakathānakaṃ nāma paṃcapaṃcāśattamo dhyāyaḥ ||

iti satyadurgāvratakathāsamāptā|| || śrīnepālapaśupatyarpaṇam astu || ||

śubhaṃ bhavatu|| || || (fol. 10v)

Microfilm Details

Reel No. A 342/35

Date of Filming 07-03-72

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Bibliography