A 342-40 Somavatyamāvāsyāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/40
Title: Somavatyamāvāsyāvratakathā
Dimensions: 26 x 11 cm x 10 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1683
Acc No.: NAK 5/7038
Remarks:


Reel No. A 342-40 Inventory No.: 68034

Reel No.: A 342/40

Title Somavatyamāvāsyāvratakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 26 x 11 cm

Folios 10

Lines per Folio 7

Foliation figures in top and bottom margins of the verso

Scribe Vidyādhara

Date of Copying ŚS 1683?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7038

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

Śrīgaṇeśāya nama ||

vaisaṃpāyana uvāca ||

saratalpagataṃ bhṣmam upagamya yudhiṣhiraḥ |

kṛtapraṇāmo dharmātmā idaṃ vacanam abravīt ||

yudhiṣhira uvāca ||

hateṣu kurumukhyeṣu bhmasenena kopinā |

tathāpareṣu bhteṣu hateṣu yudhi jiṣṇunā || etc. (fol. 1v)

End

vratarjam imaṃ karoti nri kriyamṇaṃ yadi v vilokate ⟪ja⟫ s ||

nikhilaṃ parihya ptakaṃ s niyataṃ viṣṇupure nivsam eti||

iti bhaviṣyottarapurṇe somavsarṃnvitm (!) amvsyṃ (!) vratakath sampt ||

(fol. 10r)

Colophon

Śrskke vahnikulicaraseṃdumsabhdrapadda vidydhareṇa likhitaṃ somakath tath subhaṃm astu || (fol. 10r)

(On fol. 1r by the same hand)

vipati(!) dhairyyam athbhyudaye kṣam

sadasi vkpaut yudhi vikrama ||

yaśasi cbhinucir(!) vyasanaṃ śrutau

prakṛtisiddham idaṃ hi mahtmanṃ || 1||

Microfilm Details

Reel No. A 342/40

Date of Filming 07-05-72

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-12-02

Bibliography