A 342-43 Somāvāsyāvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/43
Title: Somāvāsyāvratakathā
Dimensions: 35.5 x 5.5 cm x 7 folios
Material: paper?
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2256
Remarks: assigned to the Bhaviṣyottarapurāṇa


Reel No. A 342-43 Inventory No.: 68037

Reel No.: A 342/43

Title Somāvāsyāvratakathā

Remarks This text is assigned to the Bhaviṣyottarapurāṇa.

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 5.5 cm

Binding Hole one in the centre

Folios 7

Lines per Folio 5

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-2256

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vsudevya ||

śaratalpagataṃ bhṣmam upagamya yudhiṣhira |

kṛtapraṇmo dharmtm hitam vacanam uktavn || ||

yudhiṣhira uvca ||

hateṣu kurumukhyeṣu bhmasenena kopin |

tath pareṣu rpeṣu, hateṣu yudhi jiṣṇun ||

duryodhanakumaṃtreṇa jto ‘smkaṃ kulakṣaya |

na santi bhuvi pl v blavṛddhturd ṛte || etc.

kiṃ karomi kva gacchmi pitmaha vaddhun |

yena saṃpadyate sadya saṃtatiś cirabhvin ||

bhṣma uvca ||

śṛṇu rjan pravakṣymi vratarjam anuttamaṃ |

yasycaraṇamtreṇa santatiś cirabhvin ||

amvsy yad prtha somavrayut bhavet | (fol. 1v)

End

bhṣma uvca ||

phalai puṣpais tath pgair vastrdyair api paṇḍava (!) |

kuryt pradakṣinvarttaṃ spi prṇṇaṃ labhet phalaṃ ||

vratam idam akhilaṃ narendraviṣṇo

sutam anavadyaṃ parkramvptiṃ |

patisutahitam icchat puraṃdhr,

sapadi karotu na ctra citram asti || (fol. 7v)

Colophon

iti bhaviṣyottare, yudhiṣhirasaṃvde, somvsvratakath sampt|| || (fol. 7v)

Microfilm Details

Reel No. A 342/43

Date of Filming 07-05-72

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 29-11-2002

Bibliography