A 342-4 Vetālapañcaviṃśati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/4
Title: Vetālapañcaviṃśati
Dimensions: 23.5 x 12 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/3023
Remarks:


Reel No. A 342-4 Inventory No. 86660

Reel No. A 342/4

Title Vetālapañcaviṃśati

Remarks Alternative Title:Vikramacarita

Author Śivadāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete but damaged at margins

Size 23.5 x 12 cm

Folios 67

Lines per Folio 10-12

Foliation figures in the top and bottom margins of the verso

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3023

Used for edition No

Manuscript Features:

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

praṇamya śirasā devaṃ gaṇanāthaṃ vināyakaṃ ||

lokānāṃ ca vinodāya kariśyāmi kathāna[[ka]]m 1

prārabhyate na khalu vighna bhayena ...

asti dakṣiṇāpathe janapade ⟪prasthānaṃ nagaraṃ⟫ [[ujjayinī nāma nagarī]] || tatra vikramaseno nāma rājā dhavalagṛhaṃ devālayaṃ nāma

yasyedaṃ bhuvanaṃ śreṣṭhaṃ supriyaṃ priyadarśanam

vimalaṃ nirmalaṃ śrīmān cchaśāṃkasadṛśopamam (fol. 1v)

End

tvaṃ tu vikramaseno bhud rājavaṃśavibhūṣaṇaṃ ||

bhogopargā(!) subhagāṃ(!) bhuktvā vidyāṃdharaśriyaṃ(!) ||

tripurāre(!) varaṃ prāpya tato bhūcakravartitāṃ

nijaṃ praviśya nagaraṃ prabhāte sa ca tāḥ śriyaḥ ||  (fol. 67r)

Colophon

iti śivadāsaviracitāyāṃ vetālapaṃcāviṃśatikāyāṃ paṃcaviṃṣatitamaṃ kathānakaṃ samāptaṃ || || śrīviṃdhyavāsinyai namaḥ śrīsaṃvat 1864 samai māghakṛṣṇa 13 caṃdravāsaraḥ || lihitaṃ sadāśivamiśra || śubham astu || śrīśivāya namaḥ ||

(It follows two subhāṣitas in late handwriting.) (fol. 67r)

Microfilm Details

Reel No. A 342/4

Date of Filming 05-05-72

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02

Bibliography