A 342-8 Vīrabhadropākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/8
Title: Vīrabhadropākhyāna
Dimensions: 28.5 x 13 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 3/195
Remarks: assigned to the Laiṅga Ādityamahāpurāṇa


Reel No. A 342-8 Inventory No. 87254

Reel No. A 342/8

Title Vīrabhadropākhyāna

Remarks This text is assigned to the Laiṅga Ādityamahāpurāṇa.

Subject Kathā

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 28.5 x 13 cm

Folios 5

Lines per Folio 8

Foliation figures in the top and bottom margins of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-195

Used for edition No

Manuscript Features:

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ṛṣayaḥ ūcuḥ ||

vijitya viṣṇunā sārdhaṃ bhagavān parameśvaraḥ ||

devān dadhīci vacanāt kathaṃ bheje maheśvaraḥ ||

sūta uvāca ||

dakṣayajñe suvipule devān viṣṇupurogamān ||

dadāha bhagavān bhargaḥ sarvān munigaṇān api ||

bhadro nāma gaṇas tena preṣitaḥ parameṣṭhinā ||

viprayogena vai satyā duḥsahena śubhavratāḥ ||

so sujadvīrabhadraś ca gaṇeśān romajān śubhān || (fol. 1v) 

End

brahmāca munayaḥ sarve pṛthak pṛthag umāpatiṃ ||

tuṣṭuvur devadeveśaṃ nīlakaṃṭhaṃ vṛṣadhvajaṃ ||

tān devān anugṛhyaivaṃ bhavo py aṃtaradhīyata || ||

ity ādityamahāpurāṇe śrīlaiṃge dakṣamakhamathane ʼṣṭanavatitam dhyāyaḥ || ||

ṛṣaya ūcuḥ ||

kathaṃ himavataḥ putrī babhūrvuā(!) vā satī śubhā ||

kathaṃ vā devadeveśam avāpayatim(!) īśvaraṃ ||

sūta uvāca||

sā menātanum āśritya tyascheschayaiva(!) varānanā ||

tadā hemavatī(!) jajñe tapasā ca tayor dvijāḥ ||

jātakarmādikāḥ sarvāś cakāra ca girīśvaraḥ ||

(The rest is not available) (fol. 5v)

Microfilm Details

Reel No. A 342/8

Date of Filming 05-05-72

Exposures 8

Used Copy Kathmandu

Type of Film Positive

Catalogued by DA

Date 23-12-02

Bibliography