A 346-14 Ākhyātacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 346/14
Title: Ākhyātacandrikā
Dimensions: 25 x 12 cm x 14 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/2153
Remarks:


Reel No. A 346-14

Inventory No.: 2003

Title Ākhyātacandrikā

Author Bhaṭṭamalla

Subject Vyākaraṇa

Language Sanskrit

Reference NCC II

Manuscript Details

Script Nāgarī

Material paper

State complete

Size 25 x 11 cm

Folios 14

Lines per Folio 15

Foliation figures in both margins of verso; Mārginal Title: āºº caṃºº

Scribe Dvijalālaśarman

Date of Copying vītyāśugābdābdaśake śucer dale 8 śukravāra

Place of Copying Nepal

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-2153

Used for edition no

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

bhūvāryādiprakṛtaye puruṣatrayamūrttaye |

sadākhātapadā(rādhya)parasmāyātmane namaḥ || 1 ||

saṃpūjya gurupādābje bhaṭṭamallena racyate |

vyutpitsūnāṃ pracārārtham ekārthākhyātapaddhatiḥ || 2 ||

sattāyām asti bhavati vidyate cātha janmani |

utpadyate jāyate ca prarohaty udbhavaty api || 3 || (fol. 1v1-3)

End

lṛtidheṭpibatibhyaś ca kyaṅantāc ca vibhāṣayā |

dyutāder luṅi vṛdbhyaś ca syaśānor luṭi kalpatyeḥ || 53 ||

parasmaipadam anyasmāt tathā śiṣṭaprayogataḥ || 553 ||

ity ātmanepadaparasmaipadavarggaḥ || ||

śrīmato bhaṭṭamallākhyān nisṛtaiṣā kalānidheḥ |

vidvaccakorair ācamyā bhavaty ākhyātacandrikā || 54 ||

trayīmūrtter bhagavataḥ saṃpravṛttā prasādataḥ |

trailokyacakṣur bhūtasya tasya prītyai (pra)kalpatām || 555 || (fol. 14v11-14)

Colophon

ity ākhyātacandrikā samāptā || ||

vītyāśugābdābdaśake śucer dale

ʼṣṭamyāṃ bhṛgau dvandvabhage bhage tv idam |

nepāladeśe nijadarśanārtha⟪ṃ⟫m

alīlikhac chrīdvijalālaśarmmā || 1 || (fol. 14v14-15)

Microfilm Details

Reel No. A 346/14

Date of Filming 10-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 20-02-2003

Bibliography