A 346-16 Dhūrtasamāgamanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 346/16
Title: Dhūrtasamāgamanāṭaka
Dimensions: 21 x 16 cm x 19 folios
Material: paper?
Condition: complete, damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3936
Remarks: 19 pages

Reel No. A 346/16

Inventory No. 19313

Title Dhūrtasamāgamaprahasana

Remarks

Author Jyotirīśvara

Subject Nāṭaka

Language Sanskrit

Reference BSP III, 52f.

Manuscript Details

Script Devanagari

Material paper (exercise book)

State complete

Size 21 x 16 cm

Binding Hole

Folios 19 pages

Lines per Folio 18–20

Foliation figures in the top right corner of the page

Place of Deposit NAK

Accession No. 5-3936

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya,
harṣād ambhojajanmaprabhṛti diviṣadāṃ saṃsadi prītimatyā
śvaśrā maulau purārer duhati(hitṛ)<ref>The brackets and suggested readings in the text here are of the scribe. It seems he made this transcript from an older MS and suggested corrections within brackets whereever necessary.</ref>pariṇaye sākṣataṃ cumbyamāne |
ta(d)vaktraṃ maulivaktre militam atibhṛśaṃ vīkṣya candraḥ sahāso
dṛṣṭvā tadvṛttam āśu smitisubhagamukhaḥ pātu vaḥ pañcavaktraḥ | 1 | (p.1,1–5)

tad anena sakalasaṅgītavidyāśeṣavidyotanābhinavabharatena paramapādāravindavandārukakīrapallavena nikhilabhāṣāsubhagasakaṇṭhābharaṇena anavaratasomarasāsvādakaṣāyakaṇṭhakadalīnṛtyamānamīmāṃsāmahotsavasya śrīrāmeśvarasya pautreṇa tatrabhavataḥ pavitrakīrteḥ dhīreśvarasyātmajena mahīśāsanaśreṇiśekharaśrīmatpallijanmabhūmināyakakaviśekharācāryaśrījyotirīśvareṇa nijakutūhalaviracitaṃ dhūrtasamāgamaṃ nāṭa(!)(praha)sanam abhinetum ādiṣṭo ʼsmi, etc. (pp. 1,19–2,5)

End

rāṣṭraṃ samastaṃ kapaṭena bhuktaṃ
dhūrttakriyābhir dayitayam āptā |
bhavān vinīto militaś ca śiṣyo
nātaḥ paraṃ naḥ priyam asti loke | 45 |
tahāpīdam astu –
kāle santatavarṣino(ṇo) jalamucaḥ śasyai(sye) samṛddhā dharā
bhūpālā nijadharmapālanaparā viprās tapī(po)nirbharāḥ |
svādukṣīrana‥rasaḥ pratidinaṃ gāvo vinaṣṭāpadaḥ
santaḥ śāntiparā bhavanti kṛtinaḥ saujanyabhājo janāḥ | 46 |
(iti niṣkrāntāḥ sarve) (p. 19,9–17)

Colophon

iti kaviśekharācāryajyotirīśvaravi(racitaṃ dhūrtasa)māgamaṃ nāma nāṭakaṃ samāptam, śubham, ||    ||    || (p.19,18–19)

Microfilm Details

Reel No. A 346/16

Date of Filming 11-05-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 18-02-2003


<references/>