A 346-23 Durgāvijaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 346/23
Title: Durgāvijaya
Dimensions: 35 x 14.5 cm x 19 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Kathā; Purāṇa
Date:
Acc No.: NAK 2/89
Remarks: assigned to the Kāśīkhaṇḍa of the Skandapurāṇa

Reel No. A 346-23

Inventory No. 20211

Title Durgāvijaya

Remarks This text is assigned to the Kāśīkhaṇḍa of the Skandapurāṇa.

Subject Purāṇa/Kathā

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 35 x 14.5 cm

Folios 19

Lines per Folio 7

Foliation figures in top and bottom margins of the verso; marginal title: kāººkhaºº

Place of Deposit NAK

Accession No. 2-89

Used for edition No

Manuscript Features

Fol. 18 is double.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

agastya uvāca || || 

kathaṃ durgeti vai nāma devyā jātam umāsuta ||

kathaṃ ca kāśyāṃ saṃsevyā samācakṣveti mām iha || 1 ||

skaṃda uvāca ||

kathayāmi mahābuddhe yathā kalaśasaṃbhava ||

durgā nāmābhavad devyā yathā sevyā ca sādhakaiḥ || 2 || (fol. 1v)

Sub-colophon

iti śrīskandapurāṇe kāśīkhaṇḍe durgāsuraparākramo naika(!)saptatitamo dhyāyaḥ || 71 || (fol. 10r)

End

tasmāt sarvaprayatnena kāśībhaktiparair nnaraiḥ || 

śrotavyam idam ākhyā[[naṃ]] mahāvighnavināśanaṃ ||

gṛhe pi yasya likhitam etat sthāsyati pūjitaṃ || 

tasyāpadāṃ sahasrāṇi nāśayiṣyanti devatāḥ || 

kāśyāṃ yasyāsti vai prema tena kṛtvādaraṃ guruṃ ||

śrotavyam idam ākhyānaṃ vajrapañjarasaṃjñitaṃ || 113 ||

iti śrīskaṃdapurāṇe kāśīkhaṇḍe durgāvijayo nāma dvisaptatitamo dhyāyaḥ || || || (fol. 18r)

Microfilm Details

Reel No. A 346/23

Date of Filming 11-05-72

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 31-12-02

Bibliography