A 346-41 Vīrasiṃhāvaloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 346/41
Title: Vīrasiṃhāvaloka
Dimensions: 22 x 10 cm x 90 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3149
Remarks: continues to A 347/1; b Vīrasiṃhadeva; =A 219/5


Reel No. A 346-41 Inventory No. 87354

Reel No. A 346/41-347/1

Title Vīrasiṃhāvaloka

Author Vīrasiṃha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State inomplete

Size x cm

Folios 90

Lines per Folio 11

Foliation figures in top and bottom margins of the verso; Marginal Title: vīºsiº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3149

Used for edition yes/no

Manuscript Features:

Foliation begins with 47 and continues till 89, the rest of the folios are numbered.

Writing abruptly stops in the sixth line of the last available folio.

Excerpts

Beginning

śrīgurugaṇeśāmbikābhyo namaḥ ||

yac cakṣur bhuanasya divyam amalaṃ dhāma śrutīnāṃ paraṃ

yad brahmaikaniketanaṃ ca payasāṃ bījaṃ yad ekaṃ mataṃ ||

sa triṣv agnihutasya vedaviditaṃ sthānaṃ ca yat sarvadā

tad vaḥ pātu sanātanaṃ harimahaḥ tatvaprabodhodayaṃ || 1||

daivajñāgamadharmaśāstranigamāyurvedadugdhodadhīn

āmathya sphuradātmabuddhigiriśā viśvopakārojjvalaṃ ||

ālokyāmṛtam ātanoti vibudhair āsevyam atyadbhutaṃ

śrīmatto maradevadharmatanayaḥ śrīvīrasiṃho nṛpaḥ || 2||

iha khalu puruṣārthacatuṣṭayāya dhīmatāṃ pravṛttiḥ || tatrādyo dharmaḥ sa ca śarīram aṃtareṇa na saṃbhavati || tac ca rogarahitaṃ dharmakarmakṣamaṃ bhavati | tatsvarūpanirūpaṇāya tathauṣadhapratikārāya ca rogāḥ parigaṇyateti (!) ca || pūrvācāryoktāḥ tadyathā |

jvaro ʼtisāro grahaṇī arśo ʼjīrṇaṃ viśūcikāḥ ||

sālasā ca vilambī ca kṛmirkpāṃḍukāmalāḥ || etc.   (fol. 47r1–8)

End

amedhyadātā visarppavān jāyate ||

sa māsaṃ payovratam ācaret ||

iti visarpparoge vṛddhabaudhāyanaḥ ||

sarppais tu yaḥ khyāyati sa visarppī bhaven naraḥ ||

dānenopaśama (!) kāryo homena ca viśeṣataḥ ||

palena vā tadarddhena tadarddhārdhena vā punaḥ ||

kuryān nāgaṃ suvarṇena phaṇapaṃcakasaṃyutaṃ ||

māṇikyāni ca deyāni pratyekaṃ phaṇapaṃcake ||

ratnaṃ puche (!) ca py (!) ādeyaṃ vajraṃ locanayos tathā ||

evaṃ nāgaṃ śubhaṃ kṛtvā kuṃkumenānulepayet ||

raktavastreṇa saṃvedyā (!) tāmrapātropari nyaset ||

pātrasya parīmāṇaṃ palānām aṣṭakaṃ viduḥ

upacāraiḥ ṣoḍaśābhir arccayen nāgam uttamaṃ ||

ācāryaḥ sarva (exp. 94bottom 1–6)

Colophon

Microfilm Details

Reel No. A 346/41-347/1

Date of Filming 12-05-72

Used Copy Kathmandu

Type of Film positive

Remarks = A 219/5

Catalogued by DA

Date 18-12-2005

Bibliography