A 347-10 Vaidyaka(saṃgraha)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 347/10
Title: Vaidyaka(saṃgraha)
Dimensions: 27 x 8 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/799
Remarks: A 219/6


Reel No. A 347/10

Inventory No. 84135

Title Vaidyakam

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features This text explains about different types of medicines like lakṣmīvilāsarasa, saubhāgyavatī āmraprayoga, kastūrikāṃdya cūrṇa, kāmeśvara vaṭikā, mahāmadanamodaka, and also about using various mantras.

Manuscript Details

Script Newari

Material Nepali paper

State complete and undamaged

Size 27.0 x 8.0cm

Binding Hole

Folios 97

Lines per Folio 6

Foliation Numeral are in right margins of verso side.

Place of Deposit NAK

Accession No. 3-799

Manuscript Features

This text has only marginal damages at the beginnings.

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||    ||
palaṃ paṃcābhracūrṇṇasya tadarddhaṃ gaṃdhapārada |
tadarddhaṃ candrasaṃjñaṃ ca jātīkoṣahalaṃ tathā |
vṛddhadārakabījaṃ ca , bījaṃ dhattūrakasya ca |
trailokya vijayābījaṃ vidārīmūlaneva ca |
nārāyaṇī tathā nāga balācātibalātathā |
bījaṃ gokṣurakasyāpi naicūlaṃ bījameva ca
eterpākārṣikaṃ cūrṇaṃ parṇatra rasena tu |
niḥpiṣya vaṭikāḥ kāryyāḥ triguṃjā parimānataḥ | (fol.1v1-4)

End

|| iti nirguṃḍītailaṃ ||    ||
bhāgamekaṃ haritakyā, dvaibhāgau ca vibhītakaḥ |
kuṇuvaṃ āmalakānāṃ ca śatāvīryyāpaladvayaṃ |
saindhava kṛṣṇānāṃ tulārddha tu pṛthak pṛthak |
cūrṇitaṃ śitayā tulyaṃ snigdhe bhāṇḍennidhāya ca ||
padamātraṃ ca bhakṣayetprātatthita(!) ||
timilaṃ paṭalaṃ kāṃca nīlī arbudam andhatā |
nāśayenetraro[gā]nāṃ tamasūryodayo yathā || (fol.97v1-4)

Colophon

iti dvādaśāmṛta harītakī ||    ||    || (fol. 97v4)

Microfilm Details

Reel No. A 347/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = A 219/6

Catalogued by SG

Date 15-09-2003