A 349-6 Mādhavānalakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 349/6
Title: Mādhavānalakathā
Dimensions: 26.5 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/3031
Remarks:


Reel No. A 349-6 Inventory No. 28372

Reel No.: A 349/6

Title Mādhavānalakathā

Subject Kathā

Language Sanskrit

Text Features love story of Mādhava and Kāmakandalā

Manuscript Details

Script Newari

Material paper

State incomplete, damage

Size 26.5 x 11.0 cm

Folios 16

Lines per Folio 9

Foliation figures in left-hand margin of the verso

Date of Copying NS 883

Place of Deposit NAK

Accession No. 5/3031

Manuscript Features

available folios: 6-20

Excerpts

Beginning

. . . ntipipīlikāḥ || iti manasi cintayitvā sabhāmadhye mādhavam āhūya, kathitaṃ ||

he mādhava, svaguṇān mamāgre prakāśaya || || tato mādhavena cintitaṃ ||

rājā īdṛśaṃ vaidabhīvākyaṃ kadāpi navadati || tasmāt kaścid api, piśuna praveśojātaḥ || yataḥ ||

paravādeśatadanaḥ

pararandhranirīkṣaṇe sahasrākṣaḥ |

sadvṛttavṛttiharaṇe,

vāhusahasrārjjunaḥ piśunaḥ || ||

aparaṃ ca || khalaḥ sarṣapamātrāṇi,

para chidrāṇi paśyati |

ātmano vilvamātrāṇi,

paśyan-n api na paśyati || (fol. 6r1–5)

End

tato rājā ca tāvādāya, saharṣaḥ sasainyaḥ svanagaram āgatya śubhalagne tayorvvivāhaṃ kārayāmāsa || punas tau vahutaraṃ gajāśvaratnabhūmyādikaṃ datvā svanagare sthāpitau || tatas tayoś ca parasparamanudinaṃ, prītiravarddheteti ||

paropakāra rasiko, dātā sāhasa nirbhayaḥ |

vikramārkka samorājā navhūto na bhaviṣyati || || (fol. 20v6–9)

Colophon

|| iti mādhavānalopākhyānaṃ samāptaṃ || || samvat 883 naṣṭajyeṣṭha śukle 8 samūrṇṇamidaṃ pustakaṃ || (fol. 20v9)

Microfilm Details

Reel No. A 349/6

Date of Filming 14-5-(19)72

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-01-2004

Bibliography