A 35-5 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 35/5
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 57 x 6.5 cm x 215 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 57
Acc No.: NAK 4/306
Remarks: A 1337/6


Reel No. A 35-5

Inventory No. 4639

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddha darśana

Language Sanskrit

Text Features religious compendium of the Mahāyāna stream of Buddhism in 32 chapters called parivarta; includes Nāgārjuna’s Prajñāpāramitāstuti

Manuscript Details

Script Rañjanā and Newari

Material palm-leaf

State complete

Size 57.0 x 6.5 cm

Binding Hole 2

Folios 212

Lines per Folio 6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying NS 57 Āśvina śukla 5 (Tuesday, 16 Sept. 934 CE? although the colophon says Wednesday, but the day has the nakṣatra Anurādha and the yoga Āyuṃat as the colophon says.)

Place of Deposit NAK

Accession No. 4/306

Manuscript Features

Exposures 2–3 show a wooden cover board, on the inner side of which the mantra oṁ maṇi padme hūṃ has been written twice in big white akṣaras of the Rañjanā type, if somewhat defectively, as follows: oṃ maṇi padme hū oṁ ṇi (!) pa o (!) .

The number of fols. (as seen on the microfilm) is as follows: 1–18; 16–17; 20; 19; 20; 19; 18; 21–195. On fols. 190–195 portions of the text which had been rubbed off are filled in with the respective passages written in Newari characters. Fols. 196–212, which continue to text until the colophon, are written in Newari characters throughout.

Each sub-colophon includes a number indicating the number of granthas (1 grantha = 32 akṣaras or syllables) of the respective chapter.

Between fols. 203 and 204, two empty fols. have been inserted.

On the top of fol. 1v the title of the text has been written in Newari characters by members of the NAK: “aṣṭasāhasrikā prajñāpāramitā”.

Excerpts

Beginning

❖ namo bhagava⁅tyai āryaprajñāpāramitāyai ||
ni⁆rvikalpe namas tubham prajñāpāramite ʼ〇mite |
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣase ||
ākāśam iva nirlepān niṣprapañcān ni〇rakṣarām |
yas tvām paśyati bhāvena sa paśyati tathāgatam ||
tava cārye guṇādyāyā buddhasya ca jagadguroḥ |
na paśyanty antaraṃ santaś candracandrikayor iva ||
kṛpātmakāḥ prapadya tvāṃ 〇 buddhadharmapuraḥsarīm |
sukhenāyānti māhātmyam atulaṃ bhaktivatsale ||
sakṛd apy āśaye śuddhe 〇 yas tvām vidhivad īkṣate |
tenāpi niyataṃ siddhiḥ prāpyate ʼmoghadarśane ||
sarveṣām ap⟪a⟫[[i]] vīrāṇām parārthe niyatātmanām |
yoṣikā janayitrī ca mātā tvam asi vatsalā ||
ya〇d buddhā lokaguravaḥ putrās tava kṛpālavaḥ |
tena tvam asi kalyāṇi sarvasattvapitāmahī ||
sa〇rvapāramitābhis tvaṃ nirmalābhir aninditā |
candralekheva tārābhir anuyātāsi sarvada[[ā]] ||
(fol. 1v1–4)

prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham |
tenāstv āśu jagat kṛtsnam prajñāpāraparāyaṇam iti ||     ||

evam mayā śrutam ekasmin samaye bhagavān rājagṛ〇he viharati sma | gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ sarvair arhadbhiḥ kṣīṇāsravair niṣklesair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñai〇r ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ ||     || kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ 〇 parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptair ekapuṅgalaṃ sthāpayitvā yad utāyuṣmantam ānandam || tatra khalu bhagavān āyuṣma〇ntaṃ subhūtiṃ sthaviram āmantrayate sma | pratibhātu te subhūte bodhisattvānāṃ mahāsattvānām prajñāpāra〇mitām ārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitān niryāyur iti ||

(fol. 2r1–4)

End

tathatāvāntikāvacarās (!) te ānanda satvā vedita〇vyā ye enāṃ prajñāpāramitāṃ śroṣyanty udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsya+ pravarttayiṣyanti | deśayiṣyanty upadekṣyanty svādhyāsyanti likhiṣyanti | satkariṣyanti 〇 gurukariṣyanti | mānayiṣyanti pūjayiṣyant⟪i⟫[[y a]]rccayiṣyanty upacāyiṣyanti | puṣpadhūpagandhamālya〇vilepanacūrṇṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantāc ca dīpamālābhir bahuvidhābhi+ ⁅pū⁆jābhir iti || ○ || idam avocad bhagavān āttamanā maitreyapramukhā bodhisatvā ma〇hāsatvā āyuṣmāṃś ca subhūtir āyuṣmāṃś ca śāriputra āyuṣmāṃś cānandaḥ śakraś ca devānām indraḥ 〇sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ❁ ||

(fol. 212r3–6)

Sub-colophons

āryāṣṭasahasrikāyām (!) prajñāpāramitāyāṃ sarvākārajñatācaryāparivartto nāma prathamaḥ || 447 ||     || (fol. 14v1–2)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyāṃ śakraparivartto nāma (fol. 21v1) dvitīyaḥ || 242 ||     || (fol. 21r6–21v1)

āryāṣṭasahasrikāya[[ā]]〇m (!) prajñāpāramitāyām aprameyaguṇadhāraṇapāramitā-stūpasatkāraparivarttas tṛtīyaḥ || 729 ||     || (fol. 41r4–5)

āryāṣṭasahasrikāyā〇m (!) prajñāpāramitāyāṅ guṇaparikīrttanaparivartto nāma caturthaḥ || 129 ||     || (fol. 44v3)

āryāṣṭasahasrikāyām (!) prajñāpāramitāyā puṇyaparyāyaparivartto nāma 〇 pañcamaḥ || 539 ||     || (fol. 59r4)

⁅āryāṣṭa⁆sāhasrikāyāṃ prajñāpāramitāyāṃ parindanā(!)parivartto nāma dvātriṃśattamaḥ || ○ || (fol. 212v1)

Colophon

〇samāptā ceyaṃ bhagavaty āryāṣṭasāhasrikā prajñāpāramitā sarvvatathāgatajananī sarvvabodhisatvapra〇tyekabuddhaśrāvakāṇāṃ ca mātā dharmamudrā dharmolkā dharmanābhir dharmabherī dharmanetrī  dharmaratna+⁅dhā⁆nam akṣayo dharmakośo dharmo cintyādbhutadarśananakṣatramālā sarvvasatvasukhahetur iti || 〇 sadevamānuṣāsuragandharvvalokavanditā prajñāpāramitā samyak (!) gu(hya) paryavāpya ca dhārayitvā vā〇cayitvā paryavāpya pravartyaināṃ viharantu sadārthina iti || ❖ samvat 57 aśvinaśuklapañca+ tithau anurādha[[ā]]nakṣatre āyuṣamāna(!)yoge budhavāsare likhitam idaṃ saddharma(ṃ) śubhaṃ sarvvasatvā〇nām || ○ || namo buddhāya | namo dharmāya | namaḥ saṃghāya ||

(fol. 212v1–3)

Microfilm Details

Reel No. A 35/5

Date of Filming 16-09-1970

Exposures 229

Used Copy Berlin

Type of Film negative

Remarks

  • the following fols. have been microfilmed twice: 8v–9r; 16v–21r; 167v–168r
  • retake on A 1337/6
  • colour slides S 479/1-S 525/1

Catalogued by OH

Date 28-04-2006

Bibliography

  • Aṣṭasāhasrikā Prajñāpāramitā : With Haribhadra’s Commentary Called Āloka. Ed. P.L. Vaidya. Darbhanga 1960.