A 35-8 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 35/8
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 57.5 x 5.5 cm x 49 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/359
Remarks:


Reel No. A 35-8

Inventory No. 4635

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddha darśana

Language Sanskrit

Text Features religious compendium of the Mahāyāna stream of Buddhism in 32 chapters called parivarta; includes Nāgārjuna’s Prajñāpāramitāstuti

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 57.5 x 5.5 cm

Binding Hole 2

Folios 46+1

Lines per Folio 6

Foliation letters and numbers (1–3) combined in the middle of the left-hand margin of the verso

Date of Copying NS 286?

Place of Deposit NAK

Accession No. 3/359

Manuscript Features

The extant fols. are the following: 1; 15; 18–19; 79–83; 86; 95–96; 100; 103–110; 120–121; 123; 129–134; 137; 139–141; 145; 147–156.

Fol. 1 is damaged at both margins, as well as two more fols. (exposures 149 bottom–151), which belong to the 5th and 10th chapter of the Aṣṭasāhasrikā Prajñāpāramitā respectively.

The script of this MS is an old type Newari, the letters śa, sa, and ma being very similar.

Each sub-colophon includes a number indicating the “ślokas”, i.e. the number of granthas (1 grantha = 32 akṣaras or syllables) of the respective chapter.

Although no colophon seems to be extant anymore, the hand-written catalogue of the National Archives of Kathmandu gives the date NS 286 for this MS.

There is one additional fol. (exps. 48 bottom–49 top) which seems to belong to another MS of a so-called Bodhisattvāvadāna. This title, however, is written on its verso in a later hand in Maithilī characters. There are seven lines on this fol., which is numbered ā (i.e. 200) … on the verso.

Excerpts

Beginning

/// ++++ +⁅padya tvāṃ buddhadharmapuraḥsarīm⁆ |
sukhenāyānti māhātmyam atulaṃ bhaktivatsa〇le ||
sakṛd apy āsaye suddhe ⁅yas tvām vidhivad ī⁆kṣate |
tenā⁅pi niyataṃ siddhi⁆ḥ prāpyate moghada⁅rśa⁆ne ||
sarveṣām api 〇 vī⁅rāṇām pa⁆rārthe ⁅niya⁆tātma⁅nāṃ⁆ |
yoṣikā janayitrī ca mātā tvam a⁅si va⁆///
///⁅trās ta⁆va kṛpālavaḥ |
tena tvam asi kalyāṇī sarvasatvapitāmahī ||
sarvapāramitā〇bhis tvāṃ (!) nirmalābhir anindite |
candralekheva tārābhir anuyātāsi sarvadā ||
vineyaṃ janam āsādya tatra tatra tathāga〇taiḥ
bahurūpā tvam evaikā nānānāmabhir īḍyase ||
prābhāṃ (!) prāpyeva dīptāṃ(so)++⁅śyā⁆///
///⁅pya pralayaṃ yā⁆nti doṣā vādāś ca vādinām ||
tvam eva trāsajananī bālānāṃ bhīmadarśanā |
ā〇svāsajananī cāsi viduṣāṃ saumyadarśanā ||
(fol. 1v2–4)

⁅vya⁆vahāraṃ ⁅pu⁆raskṛtya prajñaptyarthaṃ śa〇⁅rī⁆riṇām |
⁅kṛ⁆payā lokanāthais tvam ucyate (!) na ca cocyase ||
saktaḥ kas tvām iha stotun nirnimitā (!) nirañjanāṃ |
sa〇rvavāgviṣayātītāṃ yā tvaṃ kvacid ani⁅śri⁆tā ||
sa⁅tyai⁆(vam a)yi (samvṛtyā vākya)///
(fol. 1v6)

End

te ca satvā atyantatayā na saṃvidyante | asaṃvidyamānā nopalabhyante | satvaviviktatvād evaṃ vainayikā a〇tyantatayā na saṃvidyante nopalabhyante | evaṃ ca bodhisatvā mahāsatvā mahāsatvā (!) anuttarāṃ samyak saṃbodhim abhisaṃboddhuṃ saṃpra〇sthitāḥ satvān vineṣyāma ity ākāśaṃ sa devaputrā vinayitavyam manyeta | yaḥ satvān vinetavyān manyeta || tat kasya hetor ākāśaviviktatayā hi devaputrāḥ satvaviviktatā veditavyāḥ | anena devaputrāḥ paryā〇yeṇa duṣkarakārakā bodhisatvā mahāsatvā ye ʼsaṃvidyamānānāṃ anupalabhyamānānāṃ satvānāṃ kṛtaśaḥ sannāhaṃ sanna〇hyante | ākāśena sa devaputrā sārddhaṃ vivaditavyam manyeta | yaḥ satvānāṃ kṛtaśaḥ sannāhaṃ sannaddhavyaṃ ⁅ma⁆

(fol. 156v5–6)

Sub-colophons

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivartto nāma dvi〇tīyaḥ || 347<ref name="ftn1">A later hand has added „242“, which seems to be the canonical number of granthas of this chapter.</ref> ||     || (fol. 18v3)

āryā〇ṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ dhāraṇaguṇaparikīrttanaparivartto nāma daśamaḥ ||     || 374 || (fol. 83r4)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām aupamyaparivartto nāma caturddaśaḥ || 125<ref name="ftn2">Added by a later hand.</ref> || (fol. 104v2)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ devaparivartto nāma pañcadaśaḥ 〇 || 203 ||      || (fol. 109r2)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām avinivarttanīyākāraliṅganimittaparivartto nāma saptamaḥ<ref name="ftn3">This is really the seventeenth (saptadaśaḥ) chapter.</ref> (!) || 274 ||     || (fol. 120v3)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ gaṃgadevā(!)bhaginīparivartto nāma ekonna(!)viṃśatitamaḥ || 237 || 〇 ||     || (fol. 129v3–4)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivartto nāmaikaviṃśatimaḥ ||     || 179 || (fol. 139v2–3)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivartto nāma trayoviṃśatimaḥ ||     || 83 || (fol. 145r1–2)

āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ abhimānaparivartto nāma caturviṃ〇śatimaḥ ||      || 19 || (fol. 148v1)

āryāṣṭa〇sāhasrikāyāṃ prajñāpāramitāyāṃ śikṣāparivartto nāma pañcaviṃśatimaḥ ||     || 153 || (fol. 152r2)

āryāṣṭasāhasrikāyāṃ prajñāpā(fol. 156v1)ramitāyāṃ māyopamaparivartto nāma ṣaḍviṃśatimaḥ ||     || 145 || (fol. 156r6–v1)

Microfilm Details

Reel No. A 35/8

Date of Filming 17-09-1970

Exposures 53

Used Copy Berlin

Type of Film negative

Remarks

  • fols. 18v–19r have been microfilmed twice
  • colour slides 160/28-171/5 probably belong to this manuscript (according to the index card of the slides: A 35/?)

Catalogued by OH

Date 05-05-2006

Bibliography

  • Aṣṭasāhasrikā Prajñāpāramitā : With Haribhadra’s Commentary Called Āloka. Ed. P.L. Vaidya. Darbhanga 1960.

<references/>