A 350-5 Mudāvatīharaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 350/5
Title: Mudāvatīharaṇa
Dimensions: 30 x 10 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1145
Remarks:


Reel No. A 350-5

Inventory No.: 44413

Reel No.: A 350/5

Title Mudāvatīharaṇa

Author Bhūpatīndramalla

Subject Nāṭaka

Language Sanskrit, Maithili and Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 10.0 cm

Folios 48

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1145

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ śrī 3 nāṭeśvarāya (!) namaḥ || ||

nāndiślokaḥ ||

arddhāṅge lalitāgirīndratanayā gaṃgājaṭāyāṃ sthitā

yasyāṅge subhagaṃ vibhūtidhavalaṃ maulau himāṃśu dadhat |

vighnadhvaṃsapatur m-mahāhi valayī vyāghrājinaṃ dhārayan

śaṃbhus tāṇḍavakelivbhāvakuśalo nṛtyeśvaraḥ pātu vaḥ || ||

nāndime pralayāya yodhimā || nāndi māllava || tha rupa e pra ||

kumudadhavala aṃge arddha īśari sohe,

sundari śaṃkara mānasa mohe,

maṇḍana kalita niśeśa ||

jaya2 deva maheśa || dhruºº || (fol. 1v1–5) (fol. 1v1–4)

End

ye kicchu bujhi sāra kayale khala dekhala sakala asāre

indrajāla jani jagata sohāvana tribhuvana jata adhikāre ||

tu apasāre sāra sava purata durajāyata dukhabhāre,

se moya jāni śaraṇa avalaṃvala sāyara ho eta saṃtāre ||

bhūpatīndranṛpa nijamati jayati eho bhajala vicāle

devivi jananipadapaṃkaja bhajalahu teji nikhila parivāre || || (fol. 48r5–48v1)

Colophon

|| iti śrī + + + + + vataṃśa śrī śrījayabhūpatīndramalladeva vilacite (!), mudāvatīharaṇa nāma nāṭaka (caturthoṅka) śamāptaṃḥ (!) || || (fol. 48v2–3)

Microfilm Details

Reel No. A 350/5

Date of Filming 14-05-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-02-2004

Bibliography