A 354-13 Anaṅgaraṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/13
Title: Anaṅgaraṅga
Dimensions: 37 x 16 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/3215
Remarks:


Reel No. A 354-13 Inventory No. 2859

Title Anaṅgaraṅgavyakhyā

Remarks This is the commentary over the basic text Anaṅgaraṅga by Kalyāṇamalla.

Subject Kāmaśāstra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.0 x 16.0 cm

Folios 30

Lines per Folio 11–14

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3215

Manuscript Features

Folios 12–15 are missing.

The commentary has been written above and below of the basic text.

Excerpts

«Beginning of the basic text:»

-asyaiva kautukanimittam anaṃgaraṃga-

graṃthaṃ vilāsijanavallabham ātanoti

śrīmān mahākavir aseṣakalāvidagdhaḥ

kalyāṇamalla iti bhūpamur (!) ya(6)śasvī || 3 ||

parijanapade bhṛṃgaśreṇī pikāḥ paṭuvaṃdino

himakarasitacchatraṃ mattadvipo malayanilaḥ (!) ||

kṛśatanudhanurvallī līlākaṭākṣaśa(7)rāvalī

manasijamahārājasyaitā yaṃti vibhūtayaḥ 4 (fol. 2r5–7)

«Beginning of the commentary of the basic text:»

-anaṃgaraṃganāmā graṃtha banāunāko prayojana kahaṃchan inai mahārājakā vinoda nimitta śobhāyamāna saṃpūrṇa kalāmā kuśala bhayākā vaḍā yaśasvī kṣatriya (2) viṣe vaḍā jñānī estā kalyāṇa mallanāmā kavi sabai saukhī janako piyāro anaṃgaraṃganāmā graṃthakana banāuṃchan 3

kāmadevakā sāmagrīko varṇana gariṃ(3)cha jasakā sevā garnyā ta bhramara chan kokila pakṣī bhāṭa cācadāra chan caṃdramā ta jasakā sapeṭ chātā chan sustavahanyā suvāsa bahyāko śitalavāyu jasako (4) matta hāti cha suṃdara taruṇī strī ta jasakā dhanu chan testā strīle ṣusī bhai āṣākā cheule heranu ta jasakā vāṇa chan yastā rāja sāmagrīle yukta bhayākā kaṃ(10)darpa mahārāja jagatkana vasagarchan. 4 (fol. 2r1–10)

«End of the basic text:»

akharvasāṃdrādaśanāvalī yā

kāntāśarīre kriyate ca bharttā

prasthānakāle smṛtihetubhūtā

tat kolabaṃdhaṃ pravadaṃti vijñā (!) 36 (fol. 35v7)

«End of the commentary of the basic text:»

lāmā lāmā tiṣā vāk(10)lā sundara dāṃta. puruṣale. paradeśa jānyā velāmā. strīkā śarīra lagāi cinha rahanyā gariṃcha. pachi paradeśa gayāmā yada (!) rahos bhannā nimitta (11) so kolabaṃdha nāmā dāṃtale ṭokāi ho 36 (fol. 35v9–11)

«Sub-colophon of the basic text:»

iti śrīmadanaṃgaraṃge vi(7)vāhādhyuddeśanirūpaṇaṃ nāmāṣṭamasthalam (fol. 31v6–7)

«Sub-colophon of the commentary of the basic text:»

yo anaṃgaraṃga nāmā graṃthamā vivāhādinimittakaṃnyāvarakā lakṣaṇaprabhṛti kahiyāko aṣṭamasthala samāpta bhayo (fol. 31v4)

Microfilm Details

Reel No. A 354/13

Date of Filming 18-05-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 20v–21r has been microfilmed double.

Catalogued by BK/JU

Date 05-08-2005

Bibliography