A 355-11 Piṅgala(cchandaḥ)sūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/11
Title: Piṅgala[cchandaḥ]sūtra
Dimensions: 23.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/1055
Remarks:


Reel No. A 355-11 Inventory No. 53223

Title Piṅgalacchandaḥsūtra

Author Piṅgala

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, disordered

Size 23.5 x 11.0 cm

Folios 7

Lines per Folio 7–9

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: Chaṃ.and rāmaḥ

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ mayarasatajabhanalagasaṃmitaṃ

bhramati vāṅmayaṃ ja(2)gati yasya ||

sa jayati piṃgalanāgaḥ

śivaprasādād viśuddhamatiḥ || 1 ||

triguruṃ viddhi (3) makāraṃ

laghvādisamanvitaṃ yakārākhyaṃ ||

laghumadhyamaṃ tu rephaṃ

sakāram aṃte (4) gurunibaddhaṃ || 2 ||

laghvaṃtyaṃ hi takāraṃ

jakāram ubhyor laghuṃ vijānīyāt ||

ādi(5)guruṃ ca bhakāraṃ

nakāram iha paiṃgale trilaghuṃ || 3 || (fol.1r1–5)

End

apavāhakomrau nau nau nsau gau navakartu raseṃdriyāṇi

daṃḍako (8) nauraḥ | prathamaś caṃdravṛṣṭiprayātaḥ | anyatrarājamāṃḍavyābhyāṃ | śeṣaḥ pracita iti | (9) || 17 || atrānuktaṃ gāthā || dvikauglau | miśrau ca | pṛthagla miśrā | vasavas trikāḥ || (1) larddhe | saikegūºº | pratilomaguṇaṃ dvir lāghavaṃ | tato gyekaṃ | jahyāt | dvir ardhe | rūpe śū(2)nyaṃ dviḥ | śūnye | tāvad ardhe tad guṇitaṃ | dvirdyūnaṃ | tad aṃtānām eko nedvā | pare pū(3)rṇaṃ pare pūrṇam iti || (fol. 7r7–7v3)

Colophon

iti chaṃdasi paṃcamodhyāyaḥ || iti chaṃdaḥ samāptam śubhaṃ || (fol. 7v3)

Microfilm Details

Reel No. B 355/11

Date of Filming 19-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-08-2005

Bibliography