A 355-12 Piṅgalatattvaprakāśikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 355/12
Title: [Piṅgalacchandaḥsūtra]
Dimensions: 37.5 x 18 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 3/325
Remarks:

Reel No. A 355/12

Inventory No. 53231

Title Piṅgalatattvaprakāśikā

Remarks a commentary

Author Piṃgala

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.0 x 18.0 cm

Binding Hole

Folios 47

Lines per Folio 15–18

Foliation figures in upper left-hand and lower right-hand margin and lower right-hand corner of the verso, beneath the marginal title: piṃ ṭī. and guruḥ

Scribe Yādaveṃdra bhaṭṭācārya

Place of Deposit NAK

Accession No. 3/325

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||    ||

sāyaṃ tāṇḍavanirbharabhramicayod bhrāṃtakṣapānāyao
dvāṃta(!)nekasudhābhiṣecanavaśāt saṃjīvite dvīpini
nagnaḥ śaulasutāpuraḥ paśupatir lajjābharavyāku(2)laḥ
pāyān nartanatālarakṣaṇaparo lokādhipo naḥ sadā ||

śrīpiṃgalaphaṇibhaṇitaṃ
chaṃdograṃthaṃ sadāviṣamaṃ ||
vivṛṇoti yādavendra (!)
ajjanacetovimodāya || (fol. 1v1–2)

End

tarāpi prākṛte visṛṣṭaḥ svarahīno rephaḥ piṃgalakāreṇedṛśaṃ bhaṇitaṃ ||
sa rephaḥ prākṛtena (3) patati paravarṇa (prastake) yadi śūraḥ paścime udeti ||    ||

phaṇibhāṣitavṛttasāgare
viṣame saṃtaratākulātmanā ||
sudhiyaḥ pariśodhayaṃtu tat
kṛ(4)payā yan na mayā vilokitaṃ ||

adhyāpakanirapeṅkṣya (!)
piṃgalatattvaprakāśikāṭīkā ||
śrīyādavendraracitā
tiṣṭḥatu viduṣāṃ sadā kaṇṭhe ||    || (fol. 47v2–4)

Colophon

śrīyādaveṃdradaśāvadhāvadhāna(!) bhaṭṭācāryaviracitāyāṃ piṃgalatatva(!)prakāśikāyāṃ ṭīkāyāṃ varṇavṛttākhyo dvitīyaḥ parichedaḥ (!) ||    ||    || (6) samāptā piṃgalatatvaprakāśikākhyeyaṃ ||    || śubham astu ||    || (fol. 47v5–6)

Microfilm Details

Reel No. A 355/12

Date of Filming 19-05-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 22-08-2005