A 355-21 Prākṛtapiṅgala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/21
Title: Prākṛtapiṅgala
Dimensions: 27 x 9 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1446
Remarks:


Reel No. A 355-21 Inventory No. 54245

Title Prākṛtapiṅgala

Remarks = Piṅgalatattvaprakāśikā

Author Piṃgala

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State incomplete

Size 27.0 x 9.0 cm

Folios 99

Lines per Folio 7–8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1446

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

❖ śrīmahāgaṇeśāya namaḥ |

atha chandaḥśāstrakartuḥ piṃgalācāryyasya stutirūpamaṃgalaṃ nirvvighnaparisamāptagraṃthakṛt (!) ka(2)roti ||

jo viviha matta sā avapāraṃ yatto vivimalam mayi halaṃ ||

paḍhama bhāsata vaṃ o nā āso piṅgalo ja a i |

yo vividha(3)mātrā sāgarapāraṃ prāpto vivimalamatihelaṃ |

prathamaṃ bhāṣā tavaṃ o nāgaḥ sa piṃgalo jayati ||

vividhā nānāprakā(4)raka vinyāsa viśiṣṭāmātrā yatra tad vividhamātraṃ chaṃdaḥ kadambakam (fol. 1r1–4)

End

ṇave kaṃsa jānīhi aham eko bāla iti bhavāmi devakīputras tvadvaṃśakālaḥ | tathā gṛhī(9)taḥ kaṃso janānamdakaṃdeṇa (!) yathā heti dṛṣṭo nije pārīchaṃdena | tathenyasya ity ukta vā ity ādi | he ti śabdaṃ kṛtve – (fol. 99v8–9)

Microfilm Details

Reel No. A 355/21

Date of Filming 19-05-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-08-2005

Bibliography