A 355-24 Vṛttaratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/24
Title: Vṛttaratnākara
Dimensions: 25 x 11 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 4/2166
Remarks:


Reel No. A 355-24 Inventory No. 89353

Title Vṛttaratnākara

Remarks with commentary Bhāvārthdīpikā

Author Kedāra bhaṭta

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 .5 x 10.8 cm

Folios 42

Lines per Folio 7–12

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: vṛtta ṭī and rāmaḥ

Date of Copying VS 1831 ŚS 1696

Accession No. 4/2166

Manuscript Features

Excerpts

«Beginning of the Commentary text:»

oṃ śrīmahāgaṇapataye namaḥ || ||

natvā vināyakaṃ devam anaṃtaṃ ca guruṃ tathā ||

prītyarthaṃ kṛṣṇadevasya chaṃdovṛttiṃ karomyahaṃ || 1 ||

(2) prāripsitagraṃthasyāpratyūhasamāptaye [[sukhāvāptaye]] ca kṛtaṃ maṃgalācaraṇaṃ śiṣyaśikṣārthaṃ padyato nibadhnan neva saṃbaṃdhacatuṣṭayapra(3)tipādanapuraḥsaraṃ pratipādyaṃ pratijānīte || || (fol.1v1–3)

«Beginning of the Root:»

oṃ śrīgaṇeśāya namaḥ || ||

sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitaṃ |

gaurīvināyakopetaṃ śaṃ(6)karaṃ lokaśaṃkaraṃ || 1 ||

vedārthaśaivaśāstrajñaḥ padyekobhūd dvijottamaḥ |

tasya putrosti kedāraḥ śiva(7)pādārcane rataḥ || 2 || (fol.1v5–7)

«End of the Root text:»

vaṃśebhūt kasyapasya prakaṭaguṇagaṇaḥ śaivasiddhāṃtavettā

vipraṃ padyekanāmā vimalataramatir vedatatvāvabodhe (!)

(6) kedāras tasya sūnuḥ śivacaraṇayugārādhanaikāgracittas

chaṃdas tenābhirāmaṃ praviracitam idaṃ vṛttaratnākarā(7)khyaṃ (fol.42r5–7)

«End of the Commentary text:»

vedatat(!)vavidakavākyakalāpe viṣaye vimalātarā paramamatir buddhir yasya sa tathā

yad vā vedatat(!)vā(11)vabodhe bhāṣyarūpavedatat(!)vāvabodhe vimalatarā nirmalatarā matiś citaṃ (!) yasyeti vyākhyeyam iti saṃkṣepaḥ || (fol. 42r10–11)

«Colophon of the Root text»

iti śrībhaṭṭakedārākhyaviracite vṛttaratnākarākhye chaṃdasi ṣaṭpratyayābhidhāyāṃ vṛttaratnākaraṭīkāyāṃ prastāraprakaṇaṃnāma ṣaṣṭhodhyāyaḥ || 6 || (fol.42r7)

«Colophon of the Commentary text»

iti śrījanārdanavibudhaviracitāyāṃ bhāvārthadīpikābhidhāyāṃ vṛttaratnāra(!)ṭīkāyāṃ prastāraprakaraṇaṃ nāma ṣaṣṭhodhyāyḥ || || saṃvat 1831 śāke 1696 || (fol. 42r11)

Microfilm Details

Reel No. A 355/24

Date of Filming 19-05-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-08-2005

Bibliography