A 356-24 Cāṇakyanīti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 356/24
Title: Cāṇakyanīti
Dimensions: 20.5 x 11 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/630
Remarks:

Reel No. A 356/24

Inventory No. 13784

Title Cāṇakyasārasaṃgraha

Remarks

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 10.5 cm

Binding Hole

Folios 9

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation . and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 1/630

Manuscript Features

The following verse has been written on 1r:

suratiratināśakāriṇi (!) śleṣmapittakaphavātahāriṇī
asmabhasmasahitā suratiyaṃ (!) suratiṃ hṛdaya (!) māṃ (sukaroti) ||

Excerpts

Beginning

❖ śrīsadāśivāya namaḥ ||

praṇamya śirasā viṣṇuṃ, trailokyādhipatiṃ pra(2)bhuṃ ||
nānāśāstrodhṛtaṃ (!) vakṣye rājanītisamuccayaṃ || 1 ||

adhityaivam (!) i(3)daṃ śāstraṃ, naro jñāsyati tatvata (!) ||
dharmmopadeśavinayaṃ, kāryyākāryya (!) (4) śubhāśubhaṃ || 2 ||

tad ahaṃ saṃpravakṣyāmi, narāṇāṃ hitakāmyayā |
ye(5)na prajñā pravarddhante, (!) mātaiva hitakāriṇī || 3 ||

mūlasūtraṃ pravakṣyā(6)mi, cānakyena (!) tu bhāṣitaṃ ||
yena vijñātamātreṇa, sarvvajñatvaṃ hi jāya(7)te || 4 || (fol. 1v1–7)

End

yajñotsavaṃ ca viprāṇāṃ, mūrkhā(3)ṇāṃ kalahotsavaṃ ||
puruṣotsavaṃ ca nārīṇāṃ, gavāṇāṃ (!) ca tṛṇotsavaṃ || (4) || 87 ||

agnihotraphalaṃ (!) vedaṃ, (!) śīlavṛttiphalaṃ (!) bakaṃ (!) ||
ratiputrabalā(5) nārī ,dattabhuktaphalaṃ dhana (!) || 88 ||

agnir dahati tāpena, sūryyā (!) daha(6)ti raśmibhiḥ ||
rājā dahati daṇḍena, tapasā brāhmaṇo dahet || (7) || 89 ||

sanaśākaṃ mṛtaṃ māṃsaṃ, kareṇa mathitaṃ dadhiḥ (!) |
tarjjanyāṃ- (fol. 9v2–7)

Microfilm Details

Reel No. A 356/24

Date of Filming 19-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 22-06-2005