A 356-25 Cāṇakyanītisārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 356/25
Title: Cāṇakyanītisārasaṅgraha
Dimensions: 22.2 x 9.3 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/3478
Remarks:


Reel No. A 356-25

Inventory No.:13867

Title Cāṇakyasārasaṃgraha

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Complete

Size 22.0 x 9.0 cm

Folios 40

Lines per Folio 5

Foliation figures in the upper left-hand margin of the verso under the abbreviation || cā. ka || and lower right-hand margin of the verso under the word || rāmaḥ ||

Place of Deposit NAK

Accession No. 5/3478

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamya śirasā viṣṇuṃ trailokyādhipatiṃ (2) prabhum. ||

nānāśāstroddhṛtaṃ vakṣe (!) rājanītisamuccayam || 1 ||

adhītyaiva(3)m idaṃ śāstraṃ naro jñāsyati tattvataḥ ||

dharmopadeśavinayaṃ kāryākāryaṃ śu(4)bhāśubham. || 2 ||

tad ahaṃ saṃpravakṣyāmi narāṇāṃ hitakāmyayā. ||

yena prajñā pravarddheta māteva hitakāriṇī || 3 ||

mūlasūtraṃ pravakṣyāmi cāṇakyena tu (2r1) bhāṣitam. ||

yena vijñātamātreṇa sarvajñatvaṃ hi jāyate || 4 || (fol. 1v1–2r1)

End

paṃca kṣipraṃ vinaśyaṃti stabdho lubdhaś ca yo naraḥ ||

a(4)timānī ca kāmī ca gurudveśī tathaiva ca || 98 ||

gobhir vipraiś ca vedaiś ca satībhiḥ satyavādibhiḥ ||

alubdhair dānaśīlaiś ca saptabhir dhāryate mahī. || (40r1) 99 ||

asāre pi hi saṃnsāre (!) sāram etac catuṣṭayaṃ ||

kāśyāṃ vāsaḥ satāṃ (2) saṃgo gaṃgāmbha(ś) śivapūjanam || 300 || || (fol. 39v3–40r2)

«Sub-colophon:»

iti śrīcāṇakyaśā(3)stre nītisārasaṃgrahe tṛtīyaṃḥ (!) śatakaṃḥ (!) samāptaḥ (!) || 3 || || (fol. 40r2–3)

Microfilm Details

Reel No. A 356/25

Date of Filming 23-05-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 22-06-2005

Bibliography