A 356-28 to A 357-1 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 356/28
Title: Adhyātmarāmāyaṇa
Dimensions: 36 x 17.5 cm x 254 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/734
Remarks: continues to A 357/1


Reel No. A 356-28 to A 357-1

Inventory No. 602

Title Adhyātmarāmāyaṇa (laṃkākāṇḍa)

Remarks

Author

Subject Rāmāyaṇa

Language Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 37.0 x 18.0 cm

Binding Hole

Folios 9

Lines per Folio 14–15

Foliation numbers in the both margins of verso; marginal title is laṃ.kā.

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Excerpts

Beginning

he pārvati suna tāhāṃpachi rāvaṇa pani āphnārājagṛha(!)mā vasi manamā socanā gardobhayo. ava kaso garu. mero rakṣā ko garlā. merā maṃtri 55 koṭi thiyā ti pani sava nāsa bhayā . merā bhrātāputra jo thiyā so pani sava nāsa bhayā . ava merā kohi chainan ko rakṣāgarlā. bhani ciṃtanā gari. pheri manale vicāra gari. avabhanyā mero rakṣā garnyā kohi chainan (fol. 1r1–3)

End

yo kathāhā sunyākā prabhāvale valavāna pani holāḥ vanajantuko bhaya pani hovainaḥ sarpādiko bhaya pani hovaina to puruṣa jāhāgayāpani tāhi jaya holā bhāge māni kṛtivanta holāḥ teskāsatruharuḥ pani yaskathākā prabhāvale nāsa bhaī jānanḥ yaslokamā suka ānaṃda pāulā paratramā rāmakā prabhāvaleḥ akṣaya mukttipada pāulāḥ || 1 || (fol. 9r8–11)

Colophon

iti śrīmad adhyātmarāmāyaṇe umāmaheśvara samvāde laṃkākāṇḍe mairāvaṇavaddhanāma adhyāyaḥ ||    ||    || (fol. 9r3)

Microfilm Details

Reel No. A 356/28–A 357/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 02-08-2004