A 363-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 363/5
Title: Rāmāyaṇa
Dimensions: 38.3 x 9.7 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/178
Remarks:


Reel No. A 363/5

Inventory No. 57438

Title Vālmīkirāmāyaṇa (Laṃkākāṇḍa)

Remarks

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 38.0 x 9.9 cm

Binding Hole

Folios 21

Lines per Folio 8

Foliation numbers on the verso

Place of Deposit NAK

Accession No. 1/178

Manuscript Features

Among foll. 1–23, foll. 2 and 21 are damaged.

Excerpts

Beginning

❖ oṃ namogaṇapataye || oṃ namo nārāyaṇāya ||

rāmarāmeti rāmeti kuṃjaṃtaṃ madhrākṣara |
āruhya kavitāśāṣāṃ vande vālmīkikokilam ||

sasainye sāgaretīrṇṇe rāme daśarathātmaje |
amātyau rāvaṇaḥ śrīmān avravīt sukasāraṇau

samudraṃ dustaraṃtīrṇṇaṃ samagravānaraṃ vala ||
abhūtapūrvvaṃ rāmeṇa setuvvarddhaś ca sāgaram ||

sa ca seturcyathāvaddha sāgaravaruṇālaye |
niroddhata yathā tesā vānarāṇāṃ mahījamām || (fol. 1v1–3)

End

apikituḥ sududdharṣo raśmi(!) bhi ketuśvarākṣarā(!) |
saptajñojajñaketuś ca rāmaṃ nirvviduḥ riḥ |(!)
teṣāṃ caturṇāṃ rāmas tuṃ sirāṃsi samareśitaiḥ |
kruddhaḥ ścaturhi(!) ścicheda, śarair agni śikhoyamaiḥ |
rāmavāṇebhihatāś cakreṇeva mahāraṇe |
nidetuḥ sarathāḥ sāśvā stripurā śivabhūtale |
vajramuṣṭhiś camaindena, muṣṭinā . . . . . . /// (fol. 23v7–8)

Colophon

ityarṣerāmāyaṇe laṅkākāṇḍe prathamaṃ prahāro nāmaḥ sarggaḥ || (fol. 22v6)

Microfilm Details

Reel No. A 363/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-08-2004