A 366-10 Kavīndrakalpadruma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 366/10
Title: [Kavikalpadruma](?)
Dimensions: 31.7 x 12 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3172
Remarks:


Reel No. A 366/10

Inventory No. 32370

Title Kavīndrakalpadruma

Remarks

Author Kavīndrācārya Sarasvatī

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios are: 15–21 and some corner margin damaged

Size 31. 5 x 12.0 cm

Binding Hole

Folios 15

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation ka.pa and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/3172

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

guruṃ gaṃgāṃ gaṇeśaṃ ca śivau viṣṇudineśvarau ||
praṇamya ramyatāsiṃdhur nibaṃdho yaṃ nibadhyate || 1 ||

kāsīvāsī prakāśīkṛtaguṇanicayaḥ (2) sarvavidyāvilāsī
dāsībhūtaḥ smarārer viṣayasukhagaṇe bhūyudāsīnacetaraḥ (!) ||
godātīre pramodāvalivalitatame janma(mānyuṇya)bhūmā-
v ṛgdevī vedavedī jagati vija(3)yate śrīkavīndro dvijendraḥ || 2 ||

adhītya vedavedāṇgakāvyaśāstrāṇi sarvaśaḥ ||
tataḥ svīkṛtya saṃnyāsaṃ bratmābhyāṃsaṃ (!) samāśritaḥ || 3 ||

karān maucitau yena kāśīprayāgau
ma(4)hīndrasya saśrīkavindras tanoti [[|]]
jagaty atra kalpadrumaṃ || bhūsurāṇām
abhīṣṭārthalābhāya saubhāgyabhājām || 4 || (fol. 1v1–4)

End

dṛgdaṣṭodriktodbhaṭavikaṭadāvadahanadaradalitaṃ makaradasaṃdohadigdhāmodāmodamadonmugdhamaliṃde dṛśe ||
dīvaramaṃdirasudurllabhadivyadāmodara///

///(22r1)rāraṇyasaṃcāraśīlāḥ ||
celīcelāṃcalīyoccalanakharacanād uccakaiś caṃdrimānaṃ
na prāṃcaṃtaḥ samīrāmadanamadasamuccāyakāḥ saṃcaraṃti ||    || (fol. 14v11–22r1)

Colophon

iti śrīsarvavidyānidhānaka(2)vīṃdrācāryasarasvatīviracite kavīṃdrakalpadrume prastāvikagadyapadyadaṃḍakapraśastayaḥ ||    || iti bhadraṃ ||    ||
iti śrīkavīndrakalpadruma (!) samāpta (!) ||    || (fol. 22r1–2)

Microfilm Details

Reel No. A 366/10

Date of Filming 13-06-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r

Catalogued by BK/JU

Date 04-05-2006