A 366-11 Kavikalpalatā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 366/11
Title: Kavikalpalatā
Dimensions: 26.5 x 7.3 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/633
Remarks:


Reel No. A 366-11

Title Kavikalpalatā

Author Deveśvara

Subject Kāvya

Language Sanskrit

Reference SSP 836

Manuscript Details

Script Devanagari

Material paper

State incomplete (in good condition)

Size 26.5 x 7.3 cm

Folios 56

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka.pa.la etc. and in the lower right-hand margin under the word rāma

Accession No. 1/633

Manuscript Features

Fols. 55‒58 are missing.

Excerpts

«Beginning:»

śrīgaṇeśāya namaḥ || ||

gaṃgāvāribhir ukṣitāḥ phaṇiphaṇair utpallavās tadchikhā

ratnai(!) korakitāḥ (śi)tāṃśukalayā<ref>sudhāṃśukaº in the edition (see below)</ref> smeraikapuṣpaśriyaḥ ||

ānaṃdāśrupariplutākṣihutabhuk dh(ū)mair miladdohadā

nālpaṃ kalpalatāḥ phalaṃ dadatu vo ’bhīṣṭaṃ jaṭā dhūrjaṭeḥ || 1 ||


mālaveṃdramahāmātyaśrīmadvāgbhaṭanaṃdanaḥ ||

deveśvaraḥ prakurute kavikalpalatām imāṃ || 2 ||


pratibhābhāvitātmānaḥ kavitvaṃ kena kurvate ||

anyatra kavitādhāne kuśalāviralāḥ<ref>kavitādhānaº as a compound in the edition</ref> punaḥ || 3 ||

(fol. 1v1‒4) <references/> <references/>

«Sub- Colophon:»

iti kavikalpalatāyāṃ prathamastavake chaṃdo bhyāso nāma prathamaṃ kusumaṃ || (fol. 3r7–8)

iti prathamastavake sāmānyaśabdo nāma dvitīyaṃ kusumaṃ (fol. 9r6–7)

iti śrīprathamastavake varṇa<ref>varṇya in the edition</ref>sthitir nāma tṛtīyaṃ kusumaṃ || (fol. 12v1–2)

iti kavikalpalatāyāṃ prathamastavake ’nuprāso nāma 〈〈prathama〉〉caturthaṃ kusumaṃ prathamastakaḥ(!) samāptaḥ (fol. 14v5–6)

iti dvitīyastavake uddiṣṭavarṇanaṃ nāma prathamaṃ kusumaṃ || (fol. 17v3–4)

iti dvitīyastavake varṇavarṇanaṃ nāma dvitīyaṃ kusumaṃ || (fol. 19r4)

iti dvitīyastavake tṛtīyaṃ kusumaṃ || (fol. 23v4)

iti dvitīyastavake saṃkhyā nāma caturthaṃ kusumaṃ || || (fol. 25r3–4)

iti dvitīyastavake miśrākhyam paṃcamaṃ kusumaṃ || (fol. 26r6–7)

iti tṛtīyastavake rājadarśanaṃ nāma prathamaṃ kusumaṃ || (fol. 30r4)

iti tṛtīyastavake gaṃgāstutir nāma dvitīyaṃ kusumaṃ || (fol. 32v2)

iti tṛtīyastavake bhagavadīraṇaṃ nāma tṛtīyaṃ kusumaṃ || (fol. 33v6)

iti tṛtīyastavake brāhmaṇasaṃbhāṣaṇaṃ nāma caturthaṃ kusumaṃ || || (fol. 35v9)

iti tṛtīyastavake taḍāgādivarṇanaṃ nāma paṃcamaṃ kusumaṃ || (fol. 36v4)

iti tṛtīyastavake vāditarjanaṃ nāma ṣaṣṭaṃ kusumaṃ || samāptaś ca tṛtīyaṃ(!) stavakaḥ || (fol. 37r7)

iti caturthastavake ’rthotpādanaṃ nāma prathamaṃ kusumaṃ || (fol. 39r10)

caturthertha(!)stavake dbhutaṃ nāma dvitīyaṃ kusumaṃ || (fol. 39r10)

caturthastavake citraṃ nāma tṛtīyaṃ kusumaṃ || (fol. 42r7)

caturthertha(!)stavake sādṛśyaṃ nāma caturthaṃ kusumaṃ || (fol. 43r8)

caturthertha(!)stavake rūpakādikaṃ nāma paṃcamaṃ kusumaṃ || (fol. 44v9)

caturthastavake samasyāpūraṇopāyo nāma ṣaṣṭhaṃ kusumaṃ (fol. 48v2)

iti caturthe stavake samasyā nāma saptamaṃ kusumaṃ samāptaś cāyaṃ caturthastavakaḥ (fol. 54v7) <references/>


«End:»

sarvaṃ vinaśyati vihāya kavitvam ekaṃ

kāyena sākam iti kasya na hi prasiddhaṃ

etad vimṛśya kavikalpalatā sukāvy(a-)

saṃpattaye sumattibhiḥ satataṃ niṣevyā


āviṣkṛtā vasumatī sumatitīśvareṇa(!)

deveśvareṇa kavinā kavināyakena

kāvyajñamānasamude samude tu bhūmāv

ākalpam eva kavikalpalatāvatāraḥ || || (fol. 59r1‒4)


«Colophon:»

iti caturthastavake saptamaṃ kuṣumaṃ || ||

iti śrīmatkavicakracūḍāmaṇimaṃjarīpiñjarīkṛtacaraṇakokanadadvaṃdvaśrīmatkavirājadeveśvaraviracitā kavikalpalatā samaptā(!) || śubhaṃ || (fol. 59r4‒5)


Microfilm Details

Reel No. A 366/11

Date of Filming 12-06-1972

Exposures 58

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 02-08-2011

Bibliography Bibliography Kavi-Kalpa-Latā A work on rhetoric by Devesvara, together with his own commentary, edited by Pandit Sarat Chandra Sastri. Calcutta: Asiatic Society 1913.