A 366-3 Kavirahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 366/3
Title: Kavirahasya
Dimensions: 27 x 12.3 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3582
Remarks:


Reel No. A 366-3 Inventory No. 32424

Title Kavirahasya

Author Halāyudhadvija

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 12.5 cm

Folios 35

Lines per Folio 5

Foliation figures in the upper left-hand margin under the word karastha and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/3582

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

jayaṃti murajitpādanakharīdīdhitidīpikāḥ ||

mohāndhakā(2)ravidhvaṃsān muktimārgaprakāśikāḥ || 1 ||

lokeṣu śāstreṣu ca ye prasiddhāḥ

kāvyeṣu ye sa(3)tkavibhiḥ prayuktāḥ ||

niścitya tāṃś cittavinodanāya

śabdān ahaṃ dhātubhir uddharāmi || 2 ||

(4) ekāthās (!) tulyaśabdāś ca nibadhyaṃte ʼtra dhātavaḥ ||

dhātupārāyaṇāṃbhodhipārottīrṇadhiyā (5) mayā || 3 || (fol. 1v1–5)

End

ya (!) soḍhatti (!) mṛṣādhmātas ta rauḍati tirīkṣayaḥ (!)

(5) pratiṣedhati yaḥ śatrūn kārya (!) tasyāśu sidhyati || 72 ||

nayate ṣaḍguṇān sarvai (!) yatsīn (!) na(35r1)yati diṅmukhaṃ [[|]]

śriyā muḍati mṛdhnāti sarasvatyā ca saṃpadā || 73 ||

iti samāptam avāpta(2)guṇodayaṃ

kavirahasyam idaṃ rasikapriyam ||

sadatidhānadhānahalāyudha-

dvijavasya (3) kṛtiḥ sukṛtātmanaḥ || 74 ||(!) (fol. 34v4–35r3)

Colophon

iti śrīkavirahasyaṃ samāptam ||   || śubham ||   || (fol. 35r3)

Microfilm Details

Reel No. A 366/3

Date of Filming 12-06-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 02-05-2006

Bibliography