A 366-8 Kavikalpalatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 366/8
Title: Kavikalpalatā
Dimensions: 26.8 x 11.5 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/738
Remarks:


Reel No. A 366-8

Inventory No.: 32379

Title Kavikalpalatā

Author Deveśvara

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folios are: 1–3

Size 27 x 11.5 cm

Folios 46

Lines per Folio 12

Foliation figures in the lower right-hand margin on the verso

Scribe Mitrarāma Dvija

Date of Copying SAM 1746

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/738

Manuscript Features

Folio number 13 has not been mentioned and folio number 14 has been mentioned double but text is not repeated.

Recto and verso are mutually disorder since 9 folio to 48 folio.

Excerpts

Beginning

/// no haraṃ samaṃtataḥ samīhitaṃ |

varadhyutisphuratprabhaṃ mahojvalaṃ ghanachaviḥ || 10 ||

(śyāma)devajayād eva sarvakālaṃ (stu(2)ti) niścitaṃ ||(!)

sphāraśobhaṃ prabhāyuktaṃ sphuracchāyaṃ śriyā yutaṃ || 11 ||

varābhogavaraśrīkaṃ lasatkāṃtisphuradyaśaḥ |

(3)ghanacchāyaṃ jhaṭity eva śobhāyuktaṃ vikasvarā (!) || 12 ||

caturakṣaraṃ ||

pravaraśrīkaṃ rucicchāyaṃ sphuṭalakṣmīkabaha(4)laśrīmat ||

kalayāvikasadrociḥ pracurajyotidhyutirociṣnu (!) || 13 || (fol. 4r1–4)

End

sarvaṃ vinaśyati (7) vihāya kavitvam ekaṃ

kāyena [[sā]]kam iti kasya na hi prasiddhaṃ ||

etad vimṛśya kavikalpalatā sukāvya-

saṃpattaye sukavi(8)bhiḥ satataṃ niṣevyā || 26 ||

āviḥkṛtī (!) vasumatī sumatīśvareṇa

deveśvareṇa kavinā kavināyakena ||

kāvya(9)jñamānasamude samudetu bhūmā-

v ākalpam eva kavikalpalatāvatāraḥ || 27 || ||  || (fol. 49v6–9)

Colophon

iti śrīvāgbhaṭasūnumahā(10)kavideveśvaraviracitā kavikalpalatā samāptā ||   ||   || 

rasavedādricaṃdre ʼbde 1746 ūrjjasyāsitapakṣa(11)ke ||

paṃcamyāṃ caṃdradivase nakṣatre brahmadaivake || 1 ||

sukhārāmeṇa cālekhi kavikalpalatābhidhaṃ ||

mitrarāmadvi(12)jo (!) kāśyāṃ pustakaṃ cālikhan mudā || 2 ||

lekhakapāṭhakayor vai śubhaṃ bhūyāt tu sarvadā ||   || śrīr astu ||

śubhakṛti(13)navaśāstrādrikṣamāsaṃkhyavarṣe

sahasi kavilatākhyaṃ kalpamadhyaṃ hi pustaṃ || (fol. 49v9–13)

Microfilm Details

Reel No. A 366/8

Date of Filming 13-06-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 29r–30v, 33r–34v.

Catalogued by BK/JU

Date 03-05-2006

Bibliography