A 366-9 Kavilakṣaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 366/9
Title: Kavilakṣaṇa
Dimensions: 24.2 x 8.2 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1515
Remarks:


Reel No. A 366-9

Title Kavilakṣaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.2 x 8.2 cm

Folios 13

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Accession No. 1/1515

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ||


akacaṭatapayaśādau(!) cāṣṭavarṇṇaṃ ca vargai

viracitamukhavā(!) padyahakakṣarakṣā(!) |

sakalajagadadhisā(!) sādhitā viśvabījaṃ

vitarati parisuddhī(!) cetasā sāradā vaḥ || || ||


sarvvaśāstroddhṛtaṃ ramyaṃ sarvvaśāstroddhṛtaṃ rasaḥ |

sarvvaśāstroddhṛtaṃ jñānaṃ sarvvaśāstraviśāradaḥ || ||


(fol. 1v1‒5)


End

harati hariṇacitraṃ kākathācetanānāṃ

ramayati ca maheśaṃ ko varāko mahī sa |

vitarati khalu muktiṃ kaḥ prayāso rthasiddhair

ahahajagadabhiṣṭa(!) kasya sevyo nanāda ||


sukhinisukhanivāso duḥkhitānāṃ vinodaḥ

śravaṇahṛdayahārī manmathasyāgradūtaḥ |

aticaturasugamyo vallabhaḥ kāminīnāṃ

jayati jayati nādaḥ pañcamaś copavedaḥ || || || || || ||


(fol. 13r4‒13v5)


Microfilm Details

Reel No. A 366/9

Date of Filming 12-06-1972

Exposures 16

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 05-10-2010