A 367-10 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 367/10
Title: Kāvyaprakāśa
Dimensions: 27.8 x 8.9 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/957
Remarks:


Reel No. A 367/10

Inventory No. 32547

Title Kāvyaprakāśaṭīkā (ādarśākhyā)

Remarks

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Text Features sound, metaphor etc

Manuscript Details

Script Devanagari

Material paper

State incomplete and damaged by mouse

Size 28 x 9 cm

Binding Hole

Folios 37

Lines per Folio 8–9

Foliation numeral in verso side

Scribe Maheśvara

Place of Deposit NAK

Accession No. 5-957

Manuscript Features

Excerpts

Beginning

------------ anayoriti lakṣyasya lakṣyārthasya lakṣakasya śakyārthasya bhedena bhedātirikta saṃmvandha mātreṇa rupaṃ rupaṇaṃjñānaṃ yasya anaye | rupādāna lakṣama rupayorbhedayoḥ prabhedayostāratyyamaśakyārtha rupodāsīnārtha bodhana rupaṃtā ṭasthvaṃ natādṛśamityarthaḥ | bhedetyatra samvandha mātrārtha kalpamagre vyaktī kariṣyate | tathā ca prayojanāntareṇāpyanayostāṭasthyamityarthaḥ | prayojanāntarameva darśayati taṭādināmiti ādinākuntyādi parigrahaḥ gaṃgādityatrādinā kunta śabdādi parigrahaḥ |
(fol. 38r1–5)

End

aprasmārānmādayordhyādhitvepi | sṛṃgāre | etātvabhayānakādau tu tvarādivapīti pratipādanārthaṃ pṛthagupādānaṃ || suptasya yathā sputa nidrāya śālasya viṣayānubhāvaścayaḥ || kopāvega bhayaglāni sukha duḥkhādi kāraṇamiti || 23 || virodhasya yathā nidrāyā sahetubhyo virodhaścetanāgasaḥ | ajubhamge bhaṃganayana mīlanāgīvalokakṛditi || 24 || amarṣasya yathā nindā -------------- ///
(fol. 74r3–6)

Colophon

|| iti śrī maheśvaraṇyā(!) yālaṃkāra bhaṭṭācāryyakṛte kāvya prakāśāddarśe śabdamirnnayasya dvitīyaḥ prativimvaḥ || ○ ||
(fol. 48v4–5)


Microfilm Details

Reel No. A 367/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 09-07-2004