A 367-11 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 367/11
Title: Kāvyaprakāśa
Dimensions: 23.3 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1418
Remarks:


Reel No. A 367/11

Inventory No. 26986

Title Kāvyaprakāśa

Remarks

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Text Features metaphor, sound

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 11 cm

Binding Hole

Folios 26

Lines per Folio 9

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 1-1418

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ śrīgurave namaḥ
graṃthāraṃbhe vighna vidhātāya samuciteṣṭa devatāṃ graṃthakṛtparāmṛśati ||    || niyatikṛta niyama rahitāṃ lhādaikamayī manasyaparataṃtrāṃ || navarasa rucirāṃ nirmiti mādadhatī bhāratīkaverjayati | 1 | niyati śaktyā niyatarupa sukhaduḥkha moha svabhāvā paramāṇvādhyupādana karmādi sahakāriṇa parataṃtrā ṣaṭ rasā na ca hṛdhyaivataiḥ etādṛśī vrahmaṇo nirmiti nirmāṇametadvilakṣIṇātu kavivāk nirmiti
(fol. 1v1–5)

End

kāmaṃ saṃtuṭaṭhaṃ(!) kaṭhora hṛdayorāmosmi sarvaṃ sarvaṃ sahovaidehī tu kathaṃ bhaviṣyatiha hāhā devi dhīrā bhava atrā(!) limetipayodhara suhṛdāmiti cātyaṃta tiraskṛta vācyayoḥ saṃsṛkti stāmbhāṃ saharāmo strītyartharasaṃkramita vācyasyānugrātghānuṃ grāhaka bhāvena rāma pada lakṣasaukavyaṃjakānu praveśena cārthāṃtara saṃkramita vācyassadhvanyoḥ saṃkaraḥ evamanyadappudāhāryaṃ ||    || 3
(fol. 25v4–8)

Colophon

iti śrī kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ ||    || evaṃ dhvanau nirṇīte guṇībhūtavyaṃgyasyabhedānāha agūṭhamaparasyāṃgaṃ vācya sidhyaṃga masphuṭhaṃ sadigdhatulyaptā ||    || śrī || śrī ||
(fol. 26r1–3)

Microfilm Details

Reel No. A 367/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 08-07-2004