A 367-12 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 367/12
Title: Kāvyaprakāśa
Dimensions: 24 x 10.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/167
Remarks:


Reel No. A 367/12

Inventory No. 32522

Title Kāvyaprakāśakārikā

Remarks

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Text Features sound, metaphor

Manuscript Details

Script Devanagari

Material Indian paper

State complete and damaged by mouse

Size 24 x 10.5 cm

Binding Hole

Folios 5

Lines per Folio 13

Foliation numeral in both margins of verso side

Scribe Nārāyaṇa Vipra

Place of Deposit NAK

Accession No. 4-167

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

niyatikṛta niyama rahitaṃ lhādaikamayī mananyapara tantrām ||
navarasa rucirāṃ nirmitimādadhatī bhāratī kaverjayati || 1 ||

kāvyaṃ yaśaserthakṛte vyavahāravide śivetarakṣataye ||
sadhyaḥ paranirvṛtayekāṃtā saṃmitatayopadeśayuje || 2 ||

śaktirnipuṇatālokaśāstra kāvyādhyavekṣaṇāt ||
kāvyajña śikṣayābhyāsa iti hetustadudbhave || 3 ||

tadadoṣauśabdārthau saguṇāvanalaṃ kṛtī punaḥ kvāpi ||
idamuttama mati śayinivyaṃgyevācyādvudhaidhvaniḥ kathitaḥ || 4 ||

(fol. 1v1–4)

End

tathaiva yadvidhīyate savyāghāta itismṛtaḥ ||
seṣṭā saṃsṛṣṭireteṣāṃ bhedenaikatrayāsthitiḥ || 36 ||

aviśrānti juṣāmātmanyaṃgāṃgitvaṃtu saṃkaraḥ ||
ekasya ca grahenyāya doṣābhāvādaniścayaḥ || 37 ||

sphuṭamekatra viṣaye śabdārthālaṃkṛtidvayam ||
vyavasthitaṃ ca tenāsau trirupaḥ parikīrttitaḥ || 38 ||

eṣāṃ doṣā yathāyogaṃ saṃbhavantopikecana ||
ukteṣvantaḥ pataṃtītinapṛthak pratipāditāḥ || 39 ||

(fol. 5r8–11)

Colophon

|| iti mammaṭa viracita kāvya prakāśa kārikāyāṃ daśama ullāsassamāptimagamat ||    || śāke akṣivāṇa saptaike vāhule asitapakṣake || nārāyaṇākhya vipreṇa likhiteyaṃ ca kārikā || 1 || śrīrāmacandro jayati ||    ||

(fol. 5r11–12)

Microfilm Details

Reel No. A 367/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 2003