A 367-18 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 367/18
Title: Kāvyaprakāśa
Dimensions: 27.3 x 11 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/463
Remarks:


Reel No. A 367-18 Inventory No. 32533

Title Kāvyaprakāśa

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State complete

Size 27.3 x 11.0 cm

Folios 84

Lines per Folio 9–10

Foliation figures in the middle left and lower right margins of verso beneath the Title: kā. prakā. and śiva

Date of Copying ŚS 1640

Place of Deposit NAK

Accession No. 1/463

Manuscript Features

Stamp Candrasamśera

MS Dated śāke śūnyābdhi ṣaṭ caṃdre māse pauṣe siteyute ||

[ŚS 1640]

Twice filmed fol.20,

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

gaṃthārabhe (!) vighnavighātāya samuciteṣṭadevatāṃ graṃthakṛt parāmṛśati ||

niyatikṛta niyamarahitāṃ

lhādaikamayīm ananyaparataṃtrām ||

navarasa rucirāṃ nirmmitim

ādadhatī bhāratī kaver jayati || ||

niyati śaktyā niyatarupā sukhaduḥkhamohasvabhāvāparamāṇvādy upādānakarmādisahakārikāraṇaparataṃtrā || (fol. 1v1–3)

End

tad etālaṃkārādoṣā yathā saṃbhāvinopy anyepyeva

jātīṃyakāḥ (!) pūrvoktayaiva doṣajātyā antarbhāvitā na pṛthakpratipādānam arhaṃtīti saṃpūrṇaṃ kāvyalakṣaṇaṃ || ||

ity eva mārgo viduṣāṃ vibhinno

pyabhinnarūpaḥ pratibhāsite (!) yat ||

na tad vicitraṃ padamutra samyag

vinirmitāḥ saṃghaṭanaiva hetuḥ || ❁ || || (!) (fol. 84r2–5)

Colophon

iti śrīkāvyaprakāśe ʼrthālaṃkāranirṇayonāma daśama ullāsaḥ || || ❁ ||śrīsadāśivāya namaḥ || ||

śāke śūnyābdhi ṣaṭ caṃdre māse pauṣe siteyute ||

harinidhyāsya vipreṇa likhet kāvyaprakāśakaṃ || || śubham astu ŚS 1640 (fol. 84r5–7)

Microfilm Details

Reel No. A 376/18

Date of Filming 13-06-1972

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 05-06-2004

Bibliography