A 367-2 Kāvyaparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 367/2
Title: Kāvyaparīkṣā
Dimensions: 28.5 x 10.8 cm x 73 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/439
Remarks:


Reel No. A 367-2 Inventory No. 32500

Title Kāvyaparīkṣa

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 10.8 cm

Folios 73

Lines per Folio 8–9

Foliation figures in the upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 1/439

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ śrīsarasvatyai namaḥ || || 

padmāpadmāṭavī bhāsvat,padamābhapadaṣaṭpadaḥ |

vāgīśaḥ kāvyamadhunaḥ, parīkṣāyāṃ pravarttate ||

iha tāvat parīkṣitam eva kāvyaṃ, phalāya bhavatīti tat parīkṣāyām udyamaḥ |

tatrādau kavyasvrupam āha || || 

kāvyam āsvādajīvāḥ, padasaṃdarbha ucyate |

sālaṃkāraguṇādoṣau, śabdārthāviti kaiścana ||

kāvyaṃ paṭhati kāvyaṃ,‥‥ṇotīti vyavahārānāṃ

śabda eva kāvyam iti prāṃcaḥ | kecit tu | āsvādavyaṃjakatvam eva kāvyatva prayojakaṃ tac ca śabde cārthe vāviśiṣṭam iti śabdavadārthepi kāvyatvaṃ, (fol. 1v1–5)

End

etān doṣān ukttadoṣe ʼntarbhavayanti kecit tu tenāsmākam api leśa ity uparamyate || || yenāmaṇḍikanāda |

gautamamataṃ sāṃkhyaṃ ca saṃkṣobhitaṃ

mīmāṃsā culukīkṛtaiva sakalaṃ pītaṃ ca pānaṃ jalaṃ |

vedāntaikavicārapāragamater vramhaikalabdhasthiteḥ,

śrīvatsasya kṛtiḥ sudhāpariṇatis tasyeyam unmīlati || ||(fol. 73v8–11)

Colophon

|| iti śrīkāvyaparīkṣāyāṃ paṃcama ullāsaḥ saṃpūrṇaṃ || || (fol. 73v11)

Microfilm Details

Reel No. A 367/2

Date of Filming 13-06-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 08-07-2004

Bibliography