A 367-4 Udāharaṇacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 367/4
Title: Udāharaṇacandrikā
Dimensions: 25.3 x 11 cm x 33 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 4/701
Remarks:


Reel No. A 367-4 Inventory No. 79420

Title Udāharaṇacandrikā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material indian paper

State incomplete, damage lower right corner,

Size 25.3 x 11.0 cm

Folios 33, foll12–44

Lines per Folio 10–17

Foliation figures in the upper left and lower right-hand margin of verso beneath the Title: U. Caṃ. ana Rāma

Place of Deposit NAK

Accession No. 4/701

Manuscript Features

Last 2 exposures are about (Tantrikabījākṣaragrahamantra)

Excerpts

Beginning

–kecit || 26 ||

seyam iti ||

seyaṃ prāṇeśvarī mama manasaḥ sakāśāt locanagocaraṃ gateti saṃbaṃdhaḥ ||

sāpadanudhyānasaṃtāne naitāvān kālo gamitaḥ || gocaram iti bhāvapradhānanirdeśād gocaratvam ityarthaḥ || pūrvaṃ manasyevāsīt ||

adhunā vahir api dṛṣṭety arthaḥ || kīdṛśī ||

aṃgeṣu naikatrāṃge sudhārasasya amṛtarasasya, chaṭāvṛṣṭiḥ pariraṃbheṇa sarvāṃgīṇa saṃtāpaśaṃtyāmohityotpādanāt || (fol. 12r1–4)

End

apitu sarvasya kṣobhāya bhavaṃti te ke ye kuṭilatām iva kālatāṃ na tyajaṃti tathā kālanam ityarthaḥ kuṭhilatāḥ kuṃvitatvaṃ vakratā ca. kālatā. śyāmatāḥ. pa[ra]marūpatā ca. kīdṛśāḥ nīcāhrasvāḥ || kṣadraś caḥ (!) kṛtrimavinayāpa nīcāṃ gatāṃ prāptā vā. sadaiva sarvadaiva vilāsena vibhrameṇa sahita (!) yathā syāt tathā alīke lalāṭe lagnāḥ khalapakṣe vilaṃ raṃdhraṃ vravayor abhedāt tatra asanam āsaḥ prahāras tat sahitaṃ yathā syāt tathā alīke mithyāvacane lagnā āsaktā ity arthaḥ atrārthaśleṣasamuccayayoḥ prā– (fol. 43v7–10)

Microfilm Details

Reel No. A 367/4

Date of Filming 13-06-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 3-7-2004

Bibliography