A 367-6 Kāvyālaṅkārasūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 367/6
Title: Kāvyālaṅkārasūtra
Dimensions: 25.7 x 8 cm x 42 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 1/1428
Remarks:


Reel No. A 367-6 Inventory No. 32493

Title Kāvyālaṅkārasūtra[vṛtti]

Author Vāmanācārya

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete, damaged

Size 25.7 x 8.0 cm

Folios 42, foll.3–45

Lines per Folio 8

Foliation figures in lower right margins of verso

Place of Deposit NAK

Accession No. 1/1428

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

–nāmarītiḥ ||

atra ca ślokaḥ ||

aspṛṣṭā doṣamātrābhiḥ samagraguṇaguṃphitā |

vipaṃcīsārasaubhāgyā vaidarbhīrītir iṣyase |

tām enām eva stuvanmi kavayaḥ |

sati vaktari satyarthe sati śabdānuśāsane |

asti tan navinā yena pariśravati vā śrasnu (!) || 3 ||

atrodāharaṇaṃ ||

gāhaṃtāṃ mehiṣā (!) nipāna salilaṃ śṛṃgair muhus tāḍitaṃ

chāyābaddhakadaṃvakaṃ mṛgakulaṃ romaṃtham abhyasyatu |

viśrabdhaiḥ kṛyatāṃ | varāhapatir mustākṛtiḥ palvale (!)

viśrāntiṃ labhatām idaṃ ca śithila jyābaṃdham asmaddhanuḥ || 3 || (fol. 3r1–4)

End

suṣām ādisviti saṃjñāyām aga iti mūrddhanya vidhānāt || ||

nedra vāhaneṇa (!) tvam āhitatvasyā vivakṣitatvāt |

iṃdravāhanaśabde vāhanam ahitād iti ṇatvaṃ na bhavati |

ahitatvasyāvivakṣitatvāt | sasvāmi bhāvamātraṃ vivakṣitaṃ tena siddham iṃdravāhanam iti || || 

sadasatto mayāśabdā vivicyālena darśitāḥ |

anayaiva diśā kāryaṃ śeṣaṇām (!) apyavekṣaṇaṃ || || ❁ || || (fol. 45r8–45v3)

Colophon

|| iti śrīvāmanācāryakṛtau kāvyālaṃkārasūtravṛtau paṃcamedhikaraṇe dvitīyodhyāyaḥ || || (fol. 45v3)

Microfilm Details

Reel No. A 367/6

Date of Filming 13-06-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-07-2004

Bibliography