A 367-8 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 367/8
Title: Kāvyaprakāśa
Dimensions: 26.6 x 8.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1444
Remarks:


Reel No. A 367-8 Inventory No. 32523

Title Kāvyaprakāśa

Remarks =prakāśikāṭīkā

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 26.6 x 8.5 cm

Folios 74

Lines per Folio 7

Foliation figures in middle right-hand margins of verso

Place of Deposit NAK

Accession No. 1/1444

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ namaḥ sāradāyai || ||

granthārambhe vighnavighātāya samuciteṣṭadevatāṃ graṇthakṛtaparāmṛṣati || niyati kṛ/// hitāṃ lhādaikamayīm ananyaparatantrāṃ || navarasarucirāṃ nirmmitam ādadhātī bhārtikaver j-jayeti || || niyata /// niyatarūpā sukhaduḥkhamohasvabhāvoparamātv ājyayā dānakarmmādi sahakārikāraṇaparatantrā ṣadrasana ca hṛdyaiva tais tādṛśī bramhaṇo nirmmitir n-nirmāṇaṃ etad vilakṣaṃ tu kavi vaṅnirmmitīḥ || (fol. 1v1–5)

«Sub: colophon»

iti kāvyaprakāśikāyāṃ ṣaṣṭhamaḥ (!) ullāsa || || (fol. 47v4)

End

atra vidantiti (!) dvītīyam anyayogavyavachedaparaṃ ||

yathā vā vedavad ajitaḥ sa śatrurn-nihato jalpaś ca tava tavāsmīti |

citraṃ citram aroditvād vā, hetiparaṃmṛte putra || ity evam ādau harṣatayādimaṣa yuktavarttari || kvacit kathitapadaṃ ca guṇaṃḥ (!) || lāṭānuprāse arthāntarasaṃkramitam vācye || vihitasyānuvāde ca || krameṇodāharaṇṃ | site–(fol.74r5–74v1)

Microfilm Details

Reel No. A 367/8

Date of Filming 13-06-1972

Exposures 76

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 05-07-2004

Bibliography