A 368-4 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 368/4
Title: Kāvyaprakāśa
Dimensions: 26.7 x 9.8 cm x 36 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1838
Remarks:


Reel No. A 368-4 Inventory No. 32535

Title Kāvyaprakāśa

Author Ācārya Mammaṭ

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete, damaged

Size 26.7 x 9.8 cm

Folios 36

Lines per Folio 9

Foliation figures in upper left and lower right margins of verso beneth the Title: kā. pra. and rāma

Place of Deposit NAK

Accession No. 4/1838

Manuscript Features

Text begins from 2r,

28v damaged

Twice filmed foll.25

Missing foll. 26,27,29

Excerpts

Beginning

–tpuruṣa eva naṃ (!) caivaṃ navarasītirupu prasaṃgaḥ triguṇasaciva ityādivad upapatteḥ | na ca vṛttivirodhaḥ navarasaruciratva rūpaviśiṣṭa dharmmavyatirekaḥ tatratyaraseṣu navatvābhāvenāyogavyavaccheedi hṛghatvaprayojakatvaviraheṇa ceti vṛttipratipādatvāt

nirmiti mādadhatīti tṛṇolapanyāyena sāmānyaviśeṣabhāvenānvayāt na punar ukttiḥ | atra nirmāṇavyatirekamukhena caturmukhāt kavibhārtyā vyatirekālaṃkāro vyaṃgyaḥ tathāhi | (fol. 2r1–4)

End

na devādi viṣayā sarvā. Kātādi (!) viṣayāpyapuṣṭāratiḥ hāsādayaścā prāptarasāvasthāḥ prādhānyena vyaṃjito vyabhicārī ca bhāva ity avadhātavyaṃ,yad uktaṃ

ratyādiścen niraṃgaḥ smādd evādiviṣayo ʼthva vā

anyāṃgabhāvabhāg vā syān na tadāsthāyiśabdabhāg iti

tad etad āha vṛttikāraḥ

kāṃtādiviṣayā tu vyaktā śṛṃgāraḥ tatra devaviṣayā ratir yathā. kaṃṭakoṇaviniviṣṭamīśa me kālakūṭam api me mahāmṛtaṃ

apy upāttam amṛtaṃ bhavad vapur bhedavṛtti ya–(fol. 39v6–9)

Microfilm Details

Reel No. A 368/4

Date of Filming 13-06-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-07-2004

Bibliography