A 368-5 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 368/5
Title: Kāvyaprakāśa
Dimensions: 24.1 x 10.9 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/167
Remarks:


Reel No. A 368-5 Inventory No. 32534

Title Kāvyaprakāśa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete, damaged

Size 24.1 x 10.9 cm

Folios 42

Lines per Folio 10

Foliation figures in upper left nd lower right margins of versobeneath the Title: kāvya. and śrī

Place of Deposit NAK

Accession No. 4/167

Manuscript Features

Notes added on the margins,

Stamp Bhīmasamśera

Excerpts

Beginning

śrīgaṇapateye namaḥ || ||

graṃthāraṃbhe vighnavighātāya samuciteṣṭadevatāṃ graṃthakrt parāmṛśati || ||

niyatikṛtaniyamarahitāṃ

lhādaikamayīm ananyaparatantrām ||

navarasarucirāṃ

nirmitim ādadhatī bhāratī kaver jayati || 1 ||

niyatiśaktyā niyatarūpā | sukhaduḥkhamohasvabhāvā | paramāpavādyupādānakarmādisahakārikāraṇaparataṃtrā ṣaḍ sāna ca hṛdyaiva saivādṛśī bramhaṇo nirmiti nirmāṇam etad vilakṣaṇā tu kavi vāṅ nirmitiḥ ata eva jayati (fol. 1v1–3)

End

iti kāvyaprakāśe vyaṃgyaguṇībhūtavyaṃgyasaṃkīrṇanirṇayo nāma paṃcamo ullāsaḥ || || (fol. 25r6–7)

End

yathā

mṛgacakṣuṣam (adrākṣa)m ity ādi kathayaty ayaṃ

paśyaiṣa ca gavity āha sutrāmāṇaṃ yajeti ca

vaktrādyaucityavaśād doṣopi guṇaḥ

kvacit kvacinnobhau, vaktṛpratipādya vyāṃpavācyaprakaranādīnāṃ mahimnā kvacid doṣopi guṇaḥ, kvacin na doṣo na guṇaḥ, tatra vaiyākaraṇādau vaktari. pratipādye vā, rodrārirase ca vyaṃgye kaṣṭatvaṃ guṇaḥ, krameṇodāharaṇāni,

didhīṅ veviṅ samaḥ kaścid guṇavṛdhyor abhājanam,

kvipratyaya smaḥ kaścid yatra sannihite ca te

yadā tvām aham adrākṣaṃ pada–(fol. 42v6–9)

Colophon

Microfilm Details

Reel No. A 368/5

Date of Filming 13-06-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 05-07-2004

Bibliography