A 368-9 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 368/9
Title: Kāvyaprakāśa
Dimensions: 26.2 x 11.5 cm x 272 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1393
Remarks:


Reel No. A 368-9 Inventory No. 32545

Title Kāvyaprakāśa

Remarks c.=Saṃkṣiptasārabodhinī by Śrīvatsaśarmā

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State complete, marginal damage

Size 26.2 x 11.5 cm

Folios 272

Lines per Folio 7

Foliation figures in the upper left and lower right margins of verso and kā. ṭī. in above the right foliation

Place of Deposit NAK

Accession No. 5/1393

Manuscript Features

Ciraṃjīvīśāsytiṇaḥ pustakṃ kāvyaprakāśasya Stamp Nepal National Library

Twice filmed fol. 64,

miss foliated twice: fol.126,146,

Excerpts

Beginning

śrīgaṇeśāya namaḥ

rāmaṃ natvā cidānaṃdaṃ saṃkṣiptāṃ sārabodhinīm

śrīvatsaśarmmā nirmāti vyākhyāṃ kāvyaprakāśagām 1

maṃgalaparāṃ prathamāṃ kārikām avatārayati

graṃtheti paṃcāṃgakaṃ vākyaṃ graṃthaḥ tad uktaṃ

viṣayo viṣayaś caiva pūrvapakṣas tathottaram

nirṇayaś ceti paṃcāṃgaṃ śāstredhikaraṇaṃ smṛtam iti

viśayaḥ saṃśayaḥ mahābhāratādau paṃcāṃgānāṃ kṛṣṇārjunasaṃvād ādau satvān nā vyāptiḥ (fol. 1v1–5)

«Sub: colophon:»

iti sāravodhinyāṃ navama ullāsaḥ || (fol. 271v1–2)

=== End ===(+369)

prakṛta viśeṣyaka ṇyapratyayaḥ tathāsati haṃsīdhavalaś caṃdra ity ādau pratītim āṃtharya (!) viraheṇa dauṣo (!) na syāt○ haṃsītiṣṭa (!)dhavalatvasajjātīya (!) dhavalavatāyā caṃdrapratītāvanubhavasiddhapratītir mārtharya (!) na syāt ubhayaviśeṣyakatve tu pustvānvita (!) dhavalapadārthasya haṃsyām ananvayena caṃdramātrātva ye vivakṣita pratītyanu○ śrī śrī śrī (fol. 272r4–7)

Microfilm Details

Reel No. A 368/9_369/1

Date of Filming 14-06-1972

Exposures 108+176

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-07-2004

Bibliography