A 369-2 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 369/2
Title: Kāvyaprakāśa
Dimensions: 34 x 12.8 cm x 138 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. A 369-2 Inventory No. 32559

Title Kāvyaprakāśa

Remarks commentary by Śrīvatsalāṃchana Bhaṭṭācārya

Author Ācārya Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 34.0 x 12.8 cm

Folios 138

Lines per Folio 10–13

Foliation figures in upper left and lower right margins of verso beneath the Title: Kāºº PraººTīºº and Rāmaḥ

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

foliation: (1–22) +(1–)

Missing foll. 1,3-8, (first foliation)

Miss foliated Twice fol. 15 (second foliation)

Missing foll.122–125,

Excerpts

Beginning

–niyatītyādi kaver bhāratī jayatīti saṃbaṃdhaḥ anyato vailakṣyaṇyenārādhyārādhakabhāvasaṃvaṃdhe ṣaṣṭhī yadvā kaver nirmitim iti yojanā saptamyarthe ṣaṣṭhī vā kaviṃ prāpyeti lyap lope paṃcamī vā nirmiyata iti nirmitiḥ kāvyaṃ karmaṇi ktini nirmitiḥ kriyāyāṃ niyatityādiviśeṣaṇāyogāt ādadhatīti prakāśayanti na ca lakṣaṇāpattir iti vācyam iṣṭatvāt (fol. 2r1–3)

niyati śaktyā niyatarūpāṃ sukhaduḥkahmohasvabhāvā paramā evādy upādanakarmādi sahakārikāraṇe parataṃtrā ṣaḍrasān avahṛdyai ca tais tādṛśī prahmaṇo (!) nirmitir nirmāṇaṃ etad vilakṣaṇā tu kavi vāṅ nirmitir ata eva jayatyarthena ca namaskāra ākṣipyate (fol. 2v7–8)

End

tad ete laṃkāradoṣā yathā saṃbhāvinonyepyevaṃ jātīyakāḥ pūrvokttayaiva doṣā jātyāntarbhāvitā na punaḥ pratipāda///(nam arhaṃ)tīti sṃpūrṇam idaṃ kāvyalakṣaṇam

ity eṣa mārgo viduṣāṃ vibhinnopy abhinna yaḥ pratibhāsate yat

na tad vicitraṃ padamutra samyagvinirmitā ///(saṃghaṭanai)va hetuḥ (fol. 127v8–10)

yathoṣṇabhāsas tanayāpi śītalaiḥ

svasāyam asyāpi janasya jīvanaiḥ

kṛṣṇāpi śuddheradhikaṃ vidhāyibhir

vihaṃtum aṃbhāṃsijalaiḥ paṭīyasī

atroṣṇabhāsas tanapātvīdīnāṃ śītalatvādīnāṃ śītalādīnāṃ ca virodha ukttaḥ sa ca bhinnādhāratayaiva nirddeśān na saṃbhavatīti ekāśrayatvenaiva virodhasya nirupitatvādity anabhihitavācyam eva doṣa ityādi svayam ūhanīyam iti dik (fol. 128r2–4)

Colophon

iti śrīmahāmahopādhyāya śrīviṣṇubhaṭṭācāryacakravarttiputra śrīvatsalāchanabhaṭṭācāryyakṛtau ///(sāravo)dhinyāṃ daśama ullāsaḥ || || śrīḥ || (fol. 128r4–5)

iti kāvyaprakāśe daśama ullāsaḥ || (fol. 127v12)

Microfilm Details

Reel No. A 369/2

Date of Filming 16-04-1972

Exposures 138

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-07-2004

Bibliography