A 369-3 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 369/3
Title: Kāvyaprakāśa
Dimensions: 30.4 x 12.5 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/993
Remarks:


Reel No. A 369-3 Inventory No. 32544

Title Kāvyaprakāśa

Remarks commentary by Śrīvarsaśarmā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 30.4 x 12.5 cm

Folios 114

Lines per Folio 9

Foliation figures in upper left and lower right margins of verso beneath the Title:Title : || kā.ṭi. || and rāmaḥ

Place of Deposit NAK

Accession No. 5/993

Manuscript Features

Kāvyaprakāśaṭīkā śrīvatsī rājaguror hemarājasya 1950(VS)

Stamp Napal National Library exp.1

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

rāmaṃ natvā cidānaṃdaṃ saṃkṣiptāṃ sāravidhinīm ||

śrīvatsaśarmā nirmāti vyākhyā kāvyaprakāśagāṃ || 1 ||

maṃgalaparāṃ prathamāṃ kārikām avatārayati ||

graṃtheti paṃcāṃgakaṃ vākyaṃ graṃthaḥ tad ukttaṃ ||

viṣayo viśayaś caiva pūrvapakṣas tathottaram ||

nirṇayaś ceti paṃcāgaṃ śāstre ʼdhikaraṇaṃ smṛtam iti ||

viśayaḥ saṃśayaḥ mahābhāratādau paṃcāṃgānāṃ kṛṣṇārjunasaṃvādādau satvān nāvyāptiḥ yatrāpi kānicid aṃgāni tiṣṭaṃti (!) tatrānyāni kalpanīyāni || (fol. 1v1–4)

«Sub: colophon:»

|| iti sārabodhinyāṃ prathama ullāsaḥ || 1 || (fol. 10r6)

End

vyānamreti tām anageti netrayor gocare tāṃ kṛtavatosy ety anvayaḥ

ucyeti uccabhūjamūlena lokitām avalokitām ityartha || (!)

ālokatā anuāgas tatkāryaṃ pāṃḍutā | ativṛtya atikramya varttamānaḥ pulakakaṭākṣādibhiś ceṣṭam ānastaraṃgitam avichedāraṃbhaṃ (!) saṃprahāre yuddhe praharaṇair aśtraiḥ || prahārāṇāṃ ruṇatkāraiḥ atrotsāhesyeti || śabdavācyam ity anuṣaṃgaḥ karpūretyādi–(fol. 114r7–10)

Microfilm Details

Reel No. A 369/3

Date of Filming 14-06-1972

Exposures 115

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-07-2004

Bibliography