A 369-5 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 369/5
Title: Kāvyaprakāśa
Dimensions: 31.6 x 12.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/992
Remarks:


Reel No. A 369-5 Inventory No. 32564

Title Kāvyaprakāśa

Remarks commentary by Narasiṃha Ṭhākura

Author Ācārya Mamaṭa

Subject Sāhitya

Language Sanskrit

Text Features 1–6 ullāsaḥ

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 31.6 x 12.5 cm

Folios 74

Lines per Folio 13

Foliation figures in upper left and lower right margins of verso beneath the Title: kā. pra. ṭī.

Place of Deposit NAK

Accession No. 5/992

Manuscript Features

Kāvyaprakāśavyākhyā narasiṃhamanivyākhyā narasiṃhaṭhākurakṛtā and Stamp Napal National Library exp.1

Excerpts

Beginning

namo jagajjananyai ||

alaṅkārair arthāntarasadupamākṣepajanakair

upetaṃ nirdoṣaṃ guṇamayam atīvādbhutataram ||

samastārtha prāyaṃ lalitapadapaṅkeruharucis

phurad rūpaṃ rūpaṃ kim api kalaye kaustubhabhṛtaḥ || (fol. 1v1)

nanu granthārambhe prekṣāvat pravṛtyaupayikaprayojanā ʼbhidheyasaṃvandhān abhidhānād arthāntaratvādidoṣaduṣṭasya samāptiṃ pratyubhayato vyabhicāreṇa phalāntrasyābhāvena ca niṣphalasya bhāratīstutyāder abhidhānād granthakarttur

bhrāntvenānavadheyavacanatvam ityāśaṅkām apākurvan-n eva prathamakārikām avatārayati || ||

granthārambha iti granthatvam akhaṇḍopādhir arthasya prāyaśo nirvakttum aśakyatvāt |(fol. 1v1–6)

«Sub: colophon:»

iti śrīnarasiṃhaviracitāyāṃ kāvyaprakāśatīkāyām avarakāvyanirupaṇaṃ nāma ṣaṣṭha ullāsaḥ || 6 ||(fol. 72r12–13)

End

na ca duḥkhaviśeṣajanakatāvacchedakarūpavatvaṃ tat duḥkhe ca viśeṣo mānasasākṣātkāra sakṣiko (!) jātiviśeṣaevāvacchedakaṃ ca

rūpaṃ yoga ādya tṛtīyābhyām ityādyukta tat tadvrṇatvam eveti vācyam

raudrepi doṣatvānapāyāt | atra vrūmaḥ paruṣavarṇajanyaduḥkhe

śrutyudvegatvam jāti viśeṣa eva tadāśrayajanakatāvacchedakaṃ ca

śrutikaṭutvam api jātir akhaṇḍopādhir vā sa ca raudravat sītādṛśaśabde nāsti udvegābhāvāt, ata eva nīrasepi śīrṇaghrāṇetyātyādo (!) nāsti asti ca na vyasor atretyādau na ca tādṛśaśabdapratyakṣām evo–(fol. 74r8–10)

Microfilm Details

Reel No. A 369/5

Date of Filming 14-06-1972

Exposures 75

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-07-2004

Bibliography