A 369-6 Kāvyapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 369/6
Title: Kāvyapradīpa
Dimensions: 27 x 11.5 cm x 119 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1211
Remarks:


Reel No. A 369-6 Inventory No. 32508

Title Kāvyapradīpa

Remarks (kāvyaprakāśaṭīkā) by Govinda

Author Āchārya Mammaṭa, Govinda

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.0 x 11.5 cm

Folios 199

Lines per Folio 10–12

Foliation figures in upper left and lower right margins of verso beneath the Title: kā. pra. and Rāmaḥ

Scribe Bhojarāja Kāyastha

Date of Copying SAM 1738

Place of Deposit NAK

Accession No. 5/1211

Manuscript Features

pustakam idaṃ śrīkṛṣṇajośī rāmanagaravāle exp.1

Missing fol. 2,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīlakṣmīnṛsiṃhābhyāṃ namaḥ || ||

sono devyāḥ prathamatanayaḥ keśavasyātmajanmā

śrīgoviṃdo rucikarakaveḥ snehapātraṃ kanīyān

śrīmannārāyaṇacaraṇayoḥ samyagādhāya cittaṃ

nattvā sārasvatam api mahaḥ kāvyatattvaṃ vyanaktti 1

vacanasaṃdarbhaviśeṣarūpasya graṃthasya prāripsitatvena stotum ucitāyāḥ sevyamānāyāś ca vāgdevyā āspadabhūtāṃ kavibhāratīṃ tad abhinnatvenāddhyvasitāṃ pāripsitaprativaṃdhakaduritaśāṃtaye graṃthakṛt

saṃstauti (fol. 1v1–5)

niyatikṛtaniyamarahitāṃ

hlādaikamayīṃ ananya paratantrām

navarasarucirāṃ nirmitiṃ

ādadhati bhāratī kaver jayati 1 (1v5–6)

End

jyeṣṭhye sarvaguṇaiḥ kanīyasi vayo mātre[[ṇa pātre]]dhiyāṃ

gotreṇa smaragarvakharva na pare niṣṭhā pratiṣṭhāśraye |

śrīharṣe tredivaṃgate mayi mano hīne ca kaḥ śodhayed

atrāśuddhamahomahat suvidhinā bhāroyam āropitaḥ 2

pariśīlayamtu saṃto

manasā saṃtoṣaśīlena

imam adbhutaṃ pradīpaṃ

prakāśam api yaḥ prakāśayati || 2 ||

dīpikā dvitayaṃ kaṇye pradīpaṃ dvitayaṃ sutau

svamatau samyag utpādya goviṃdaḥ śarmaviṃdati 3 || || śrīḥ || (fol. last page r4–7)

Colophon

iti srīmahomahopādhyāya (!) śrīgoviṃdaviracite kāvyapradīper ʼthālaṃkāranirṇayo nāma daśama ullāsaḥ samāptaḥ || || 10 || || saṃvat 1738 śamaye nāma phālguna māṃśe (!) kṛṣṇapakṣe prathmādīnāṃ śubhavāśare tādināṃ pustakaṃ śaṃpurnaṃ (!) jādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ maā

jadi śūddha a[[śu]]ddhaṃ vā mama doṣo na dīatām|| (!) likhitaṃ bhojarā[[ja]] kāesta (!) (fol. last page r7–9)

Microfilm Details

Reel No. A 369/6

Date of Filming 119

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-07-2004

Bibliography