A 369-8 Kāvyapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 369/8
Title: Kāvyapradīpa
Dimensions: 24.8 x 9.6 cm x 199 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1210
Remarks:


Reel No. A 369-8 Inventory No. 32507

Title Kāvyapradīpa

Remarks (Kāvyaprakāśaṭikā)

Author Govinda

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.8 x9.6 cm

Folios 199

Lines per Folio 10–11

Foliation figures in upper left and lower right margins of verso beneath the Title: kā. Pra. and śrīrāmaḥ

Place of Deposit NAK

Accession No. 5/1210

Manuscript Features

Stamp Nepal National Library

Twice filmed fol. 3,

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sono devyāḥ prathamatanaya keśavasthātmajanmā

śrīgoviṃdo rucirakaveḥ snehapātraṃ kanīyān

śrīmannārāyaṇacaranayoḥ samyagādhāya cittam

natvā sārasvatam apimahaḥ kāvyatattvaṃ vyanakti

vacanasaṃdarbhaviśeṣarūpasya graṃthasya prāripsitatvena stotum ucitāyāḥ sevyamānāyāś ca vāgdevyā āsyaṃdabhūtāṃ kavibhāratīṃ tad abhinnatvenādhvasitāṃ prāripsitapratibaṃdhakaduritaśāṃtaye graṃthakṛt saṃstauti

(fol. 1v1–4)

End

jyeṣṭhe sarvaguṇaiḥ kanīyasi vayomātreṇa pātre dhiyāṃ

gātreṇa smaragarvakharvanapare niṣṭhā pratiṣṭhāśraye

śrīharṣe tridivaṃgate mayi mano hīne ca kaḥ śodhayed

atrāśuddhamahomahat suvidhinā bhāroyam āropitaḥ 1

pariśīlayaṃtu saṃto,

manasā saṃtoṣaśīlena

idam adbhutaṃ pradīpaṃ,

prākāśamapi yaḥ prakāśayati 2 |

dīpikā dvitayaṃ kanyepradīpadvitayaṃ sutau

svamatau samyag utpādya goviṃdaḥ śarmaviṃduti 3 (fol. 199r5–7)

Colophon

iti śrīmahāmahopādhyāya śrīgoviṃdaviracite kāvyapradīpe ʼrthālaṃkāra nirṇayo nāma daśama ullāsaḥ ❁ śrīr astu (fol. 199r5–7)

Microfilm Details

Reel No. A 369/8

Date of Filming 14-06-1972

Exposures 201

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-07-2004

Bibliography