A 369-9 Kāvyapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 369/9
Title: Kāvyapradīpa
Dimensions: 25.4 x 11.4 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/189
Remarks:


Reel No. A 369-9 Inventory No. 32506

Title Kāvyapradīpa

Remarks commentary pradīpa on Mammaṭa' s kāvyaprakāśa by Goviṃda

Author Mahāmahopādhyāya Govinda

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 12v–13r

Size 25.4 x 11.4 cm

Folios 68

Lines per Folio 7

Foliation figures in the verso, in the upper left-hand and lower right-handmargin under the marginal title Kāvyapradī. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 2/189

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sono devyāḥ prathamatanayaḥ keśavasyātmajanmā

śrīgoviṃdo rucikarakaveḥ snehapātraṃ kanīyān ||

śrīmannārāyaṇacaraṇayoḥ samyag ādhāya cittaṃ

natvā sārasvatam api mahaḥ kāvyatattvaṃ vyanaktti || 1 ||

vacanasaṃdarbharūpasya graṃthasya pṛāripsitatvena stotum ucitāyāḥ sevyamānāyāś ca vāgdevyā āspadabhūtāṃ kavibhāratī tad abhinnatvenādhyavasitāṃ prāripsitapratibaṃdhakaduritaśāṃtaye graṃthakṛt saṃstautti || (fol. 1v1–5)

«Sub- colophon:»

iti śrīmahāmahopādhyāyaśrīgoviṃdakṛtekāvyapradīpe arthavyaṃjakatānirṇayas tṛtīya ullāsaḥ || (fol. 41r7)

End

(+A 370/1 fols. 37v–68v)

prauḍhokttimātrāt siddhaḥ bahir asa(5)nn api vatkṛpratibhāmātreṇa tathā nirmitaḥ ayam arthaḥ || vyaṃjakorthaḥ trividhaḥ || svataḥ saṃbhavī kaviprauḍho(6)kttimātrasiddhaḥ kavinibaddhanāyakādivaktṛprauḍhokttimātrasiddhaś caḥ (!) sa trividho pi vastumātram alaṃ(7)kṛtir vetti ṣaḍbhedo vyaṃjakaḥ || ṣasmāṃ (!) vyaṃgyam api pratyekaṃ vastuvālaṃkṛtir veti dvādaśaprabhedā bhavaṃti ta- (fol.68v4–7)

Microfilm Details

Reel No. A 369/9 – A 370/1

Date of Filming 14-06-1972

Exposures 48+35?

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-07-2004

Bibliography