A 37-2 Saddharmapuṇḍarīka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 37/2
Title: Saddharmapuṇḍarīka
Dimensions: 54 x 5.5 cm x 134 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/678
Remarks: I, A 1334/


Reel No. A 37/2

Inventory No. 58991

Title Saddharmapuṇḍarīkasūtra

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 54.0 x 5.5 cm

Binding Hole(s) 2, circular

Folios 139

Lines per Folio 6

Foliation letters in the middle left-hand margin and figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/672

Manuscript Features

Excerpts

«Beginning»

sarvasatvās tathānvayi ||

prāptaiśvaryo ʼsi sūtrendra sthitas cāsi na kurtracit |

nātho ʼsi sarvasatvānāṃ na ca lipto ʼsi kenacit ||

īdṛśair vākpathair nnātha guṇaīś tvayi mayeritaiḥ |

tvam eva sarvasatvānām astu nirvāṇam utttamaṃ ||

saddharmapuṇḍarīkastavaṃ sayā.. .. .. .. ryarāhulasutasya || ○ ||

namaḥ sarvabuddhabodhisatvebhyaḥ | vaipulasūtrarājaṃ paramārthanayāvatāranirdeśe saddharmapuṇḍarīkaṃ sarvāryamahāpathaṃ vakṣye || evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭe parvate mahā(!)tā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣusataiḥ sarvair arhadbhiḥ kṣīnāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair rājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovasi⌠tā⌡paramapārami⌠tā⌡prāptaiḥ abhijñānābhijñānair mahāśrāvakaiḥ || tad yathā āyuṣmatā cājñātakauṇḍinyena | āyuṣmatā ca aśvajinā | āyuṣmatā ca vāṣpeṇa | ā⌠yuṣmatā ca ma⌡hā nāmnā | āyuṣmatā ca bhadrikeṇa | āyuṣmatā ca mahākṣyapeṇa | āyuṣmatā ca uruvilvakāśyapena | āyuṣmatā ca nadīkāśyapena | āyuṣmatā ca gayākāśyapena | āyuṣmatā ca sāriputreṇa | āyuṣmatā ca mahāmaudgalyāyanena | āyuṣmatā /// ⁅ā⁆yuṣmatā ca revatena | āyuṣmatā ca kaḥphilena | ā /// āyuṣmatā piliṃdavatsena | āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣthilena | āyuṣmatā ca bharadvājena | āyuṣmatā ca na /// dena | āyuṣmatā ca pa.. /// tā ca subhūtinā || āyuṣmatā ca rāhulena || ebhiś cānyaiś ca mahāsrāvakaiḥ | āyuṣmatā cānandena saikṣeṇa || anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ sai(!)kṣāsaiśkṣābhyāṃ || .. /// rayā ca bhikṣuṇyā rā .. /// bodhisattvasahasraiḥ sārddhaḥ(!) sarvair avinivarttar(!) ekajātipratibaddhair yadutānuttarāyāḥ samyaksaṃbodhidhāraṇīpratilabdhaiḥ mahāpratibhānapratiṣṭhitaiḥ || avivartya dharmaca⁅kra⁆ /// ddhaśatasahasrāvaropitakuśalamūla⌠ir⌡ bahu⁅buddhaśata⁆.. /// ⌠saha⌡srasaṃstutaiḥ maitrīparibhāvitakāyavākyacittais tathāgatajñānāvaraṇakuśalair mahāprajñāḥ(!) prajñāpāramitāgatiṃgater(!) bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭinayuta.. /// ntārakais tad yathā mañjuśriyā ca kumārabhūtena bodhisatvena mahāsatvena avalokiteśvareṇa ca mahāsthāmaprāptena ca || sarvvārthanāmnā ca || nityodyuktena ca anikṣiptadhureṇa ca || ratnapāṇinā ca || bhaiṣajyarājena ca || bhiṣajyam udgatena ca || vyūharājena ca || pradānasūreṇa ca || ratnacandreṇa ca || sūryacandreṇa ca || mahāvikrāmiṇā ca || anantavikrāminā(!) ca || trailokyavikrāmiṇā ca || mahāpratibhāṇena ca || satatasamitābhiyuktena ca || dharaṇindharaṇena ca || akṣayamatinā ca || padmaśriyā ca || nakṣatrarājena ca || maitreyeṇa ca bodhisatvena mahāsatvena || simhena ca bodhisatvena mahāsatvena || bhadrapālapūrvaṅgamai(ś ca) ṣoḍaśabhiḥ satpuruṣaiḥ sārddhaṃ tadyathā bhadrapālena || ratnakareṇa ca || susārthavāhena ca || naradattena ca || guhaguptena ca || varuṇadatteṇa(!) ca || indradattena ca || uttaramaṇinā ca | viśeṣamatinā ca || varddhamānamatinā ca || amoghada(..)nā ca || sumaṃprasthite (fol. 2r1–2v6)


«End»

idam abocad bhagavān āttamānās teṣāṃ prameyāsaṃkhyeyās tathāgatāʼrhantaḥ samyaksaṃbu /// nyalokadhātvāgatā ratnavṛkṣamūlaṃ sīhāsanopaviṣṭāḥ prabhūtaratnaś ca tathārgato ʼrhaṃ samyaksaṃbuddhaḥ sa ca sarvabodhisatvagaṇaś te ca viśiṣṭacāritrapramukhā bodhi /// satvās te cāprameyāsaṃkheyā bodhisatvā yene(!) pṛthithīvivarebhyo ʼbhudgatās te ca mahāśrāvakās tāś atasraḥ parṣadaḥ sadevamānuṣāsuragandharvaś ca loko bhagava /// tam abhyanandannn iti | saddharmapuṇḍarīke dharmaparyāye saptā(!)viṅkhatikaḥ parivarttaḥ aṅgārakapū?gāhitvā ākramya khuraṃ satva?raṃ gantavyaṃ kulaputreṇa ...

ye dharmā hetu prabhavā

hetu(!) teṣān tathāgato hy avadat |

teṣāṃ ca yo nirodha

evaṃvādī mahāśramaṇaḥ || (fol. 139r4–139v2)



«Colophon»

Microfilm Details

Reel No. A 37/2

Date of Filming 18-09-1970

Exposures 143

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/RT/NK

Date 20-09-2013

Bibliography