A 37-4 (Tāntrikabhāṣya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 37/4
Title: [Tāntrikabhāṣya]
Dimensions: 54.5 x 5 cm x 7 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/737
Remarks:

Reel No. A 37/4

Inventory No. 16482

Title Bhaudhagrantha

Remarks It is an unknown commentary on some Buddhist text.

Author

Subject Bauddha

Language Sanskrit and Apabhraṃśa

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 54.5 x 5.5 cm

Binding Hole(s) 2

Folios 8

Lines per Folio 6

Foliation figures in the middle left-hand margin and letters in the middle right-hand margin of the verso

Date of Copying


Place of Deposit NAK

Accession No. 3/737

Manuscript Features

Available folios are: 4–7, 11, 12, 14 and 15.

The right-half of fol. 12 is lost, and fols. 4, 14 and 15 are damaged on the margins.

Excerpts

Beginning

tadaurjityaprāptāni prāptāni kṣāntyagradharvāvasthāyā balāni ca bhāvataḥ tatpradhānā agradharmā nirvedhabhāgīyaṃ syāt | vajropamacittotpāda-āśayas tathā sannāhena prattpattis tābhyāṃ agradharmāḥ | āryāṇān tu lokottaratvena | prajñayā kleśacchedanaṃ pratyantarayituṃ tiskartum aśakyatvāt | ānantaryasamādhi /// srotomārgas tadāāpadanāt | srota āpannaḥ yānatraye srota-apatter anuśa<<ya>>nsanād anusaṃsāṅgo bodhisatvaḥ prajñpatisatpuruṣādhiṣṭḥānaḥ | alpotsukatvād āryaḥ śamagrāhakaḥ bodhisatvas tv acintyopāyā vismaraṇād yānatrayabhāvanā bodhisatvamāhātmyabuddhamāhātmyābhilāṣatrayacchadas(ci?) /// vam api nirvāṇam āsākṣāt kurvan | sarvan(!) sarvatra dadat kāruṇyād dānapāramitāparipūrer(!) muditām bhūmim āsādayati na phalayataḥ pahuyā via phalam phau ḍajoṇṇa vipahiuho iso pāyiṇi abhūmi lahu jahiṃ ātmāsu na kovi || sa ca |

ghoṭam vevābhirūḍhaḥ sa na ghoṭam evāsi vismṛtaḥ |
svabhāvād yadi bhāvānāṃ sadbhāvam anupaśyasi |
ahetupatyāyān bhānān tam evaṃ sati paśyasītyuktaḥ | (fol. 7r1–4)

End

ātmasādhanāvarāraḥ

jñātaṃ no nijarūkato (tva)damalaṃ svātmany alaṃ vṛttitas
tadrūpapratibhāprabandhavi[dhi]nā nyastāḥ parārthe ca yat |
yenānyair agate gatabhramatayā bhavyāḥ pramāṇātmane
prāmāṇyaṃ praṇipatya durmatitaraṃ tasmai samākhyāyate ||

pramāṇaviṣayāvatāraḥ

aseṣasvarasaṃdohavyañjanodayaśālinī goṣānugāparā prajñā || ○ || sarvasiddhirasāyanam |

vyavalokya śuddham akhilaṃ
labdhāntaḥ sthānadīptatanuḥ |
śuddhaparigraharuciraḥ
sārārthasamuccayaḥ sukṛtī |

yasya mahāsukhavajraḥ
prasiddhaye cātra jagati paramātmā ||
abhito vigatātaṃkaḥ
sa jayati lokārtham iha kurvan

hṛdayaniviṣṭaṃ nityam eṣāṃ
sarvvārthasiddhiyogena kṛtinaḥ ||

te ʼtra tribhave vajrodayamudrayā jñānaṃ ||

tantvādānavibhaṅgaḥ | niruttarajñānam aśeṣā(!)doṣavyāvṛttamantraḥ samatāpratiṣṭhaṃ sarvārthasaṃpatpraṇidhānayogād dadāti sarvābhyudayāṃ na vimuktiṃ | vimuktibindusaritā | ekāpyana/// iva yaḥ sadasadvibhāgas tattvam vināpi vidito jagatāṃ | na caivaṃ evaṃvidhaṃ vicintya nayan nayajñās tanmuktaye śaraṇam eva yad iṣyate sā |

ekatvaṃ jagatas tvaṃ vittimātre vyavasthitam |
pareṇa vedanaṃ yasya na sa vidyate eva hi yat |

advaitavartmapradīpaḥ |

iti tattvaparijñānasamastapa⌠ri⌡varjitam |
parābodhisvarūpe[ṇa] tadanyas tv asamo mataḥ |

phalaṃ pradhānaṃ praśamo malānāṃ
padañ ca tasyodamalaṃ prasiddhaṃ ||
tad atra yagasthasti(!) bhavottamānāṃ
cirāya yuktaḥ karuṇānvitānāṃ |

madhyamakapaṃcaviṃśatika(!) || ○ ||

ṇikkha lulākkhu kare vimaṇe lahu vāvahi ṇia citta | (te viddhe) e.. .. anudgatavitta (ku) hoi (fol. 15v2–6)

Microfilm Details

Reel No. A 37/4

Date of Filming 18-09-1970

Exposures 12

Used Copy Kathmandu

Type of Film scanned copy

Remarks It is possible that colour slides 682/20 - S 684/15 show this manuscript, - see A 39-13 Daśabhūmīśvarasūtra and there the discussion page.

Catalogued by BK/RT/NK

Date 24-09-2013

Bibliography