A 37-8 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 37/8
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 53.5 x 5.5 cm x 201 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 286
Acc No.: NAK 1/1697
Remarks: A 1337/5

Reel No. A 37/8

Inventory No. 4633

Title Aṣṭasāhasrikā Prajñāpāramitā

Remarks

Author

Subject Bauddha, Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 53.5 x 5.5 cm

Binding Hole(s) 2

Folios 200

Lines per Folio 6

Foliation figures on the verso, in the right-hand margin and in some of the folios, above the second binding hole too

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

On the front cover-leaf is written:

kānchāpaṇḍitko aṣṭasāhaśrikā prajñāpāramitā 200

Excerpts

«Beginning»

namo bhagavatyai āryaprajñāpāramitāyai ||

nirvikalpe namas tubhyaṃ prajñāpāramite 'mite |

yā tvaṃ sarvān avadyāṅgi niravadyai(!) nirīkṣyase ||

ākāśām(!) ava nilepān(!) niṣprapañcān nirakṣarām |

yas tvām paśyati bhāvena sa paśyati tathāgatam ||

tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ |

na paśyanty antaraṃ santaś candracandrikayor iva ||

kṛpātmakāḥ prapadya tvā(!) buddhadharmapuraḥsarīm |

sukhenāyānti māhātmyam atulam bhaktivatsale ||

sakṛd apy āśaye śuddhe yas tvām vidhivad īkṣate |

tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane ||

sarveṣām api vīrāṇāṃ parārthe niyatātmanāṃ |

poṣikā janayitrī ca mātā tvam asi vatsalā || (fol. 1v1–3)


«End»

idam avocad bhagavān āttamanās te ca maitreyapramukhā bodhisatvā mahāsatvā āyuṣmāṃś ca subhūtir āyuṣmāṃś ca śāriputra āyuṣmāṃś cānandaḥ śakra /// vamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti || || || (fol. 200r3–4)

«Colophon»

āryāṣṭasahasrikāyām prajñāpāramitāyām parīndanāparivatto(!) nāma dvātriṃśattamaḥ || 37 || || samāptā ceyaṃ bhagavaty āryāṣṭasahasrikā prajñāpāramitā sarvatathāga /// tyekajinaśrāvakāṇāñ ca mātā | dharmamudrā dharmolkā dharmanābhiḥ | dharmabherī dharmanetrī dharmaranidhānam akṣayo dharmakośo dharmācintyādbhutadarśananakṣatramālā dharmatā paramasukhahetur iti || sadevamānuṣāsuragandharvalokavanditāṃ prajñāpāramitāṃ samyag udgṛhya parya /// viharantu sadhārthina iti ||

ye dharmā hetuprabhavā hetun teṣān tathāgato hy avadat teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ || ||

lokaṃ prāpayituṃ suke ta(!) padavīṃ saṃpaddvayāvāhinīṅ

kāruṇyā(!) hitacetasā bhagavatā buddhena sandīpitaṃ

śrutvā ʼ(!) te ⌠ʼ⌡khiladha <ref>The following folio is illegible.</ref> (fol. 200r4–6)

<references/>

Microfilm Details

Reel No. A 37/8

Date of Filming 20-09-1970

Exposures 205

Used Copy Kathmandu

Type of Film scanned copy

Remarks

  • colour slides S 116/27-160/27
  • retake on A 1337/5

Catalogued by DS

Date 23-07-2013

Bibliography