A 370-10 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 370/10
Title: Kāvyaprakāśa
Dimensions: 24.1 x 10.6 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/738
Remarks:


Reel No. A 370-10 Inventory No. 32553

Title #Kāvyaprakāśaṭīkā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.1 x 10.6 cm

Folios 43

Lines per Folio 9–10

Foliation figures in the upper left-hand margin of the verso under the abbreviation da.ṭī. and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/738

Manuscript Features

Fol. 12 is disorder.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ || ||

caturmukhetyādināśīrdvāreṇa vāgdevatām abhistauti |

caturmukho brahmā tasya mu(2)khāṃbhojāni | upamitaṃ vyāghrādibhiḥ sāmānyāprayoga iti samāsaḥ | tekṣāṃ vanam iva vanaṃ samūhaḥ padmaṣa(3)ṃḍaḥ haṃsasya vardhūr (!) haṃsī sā mana eva mānasaṃ saraḥ cittaṃ cocyate | tatra mama mānase maccetasi ramatāṃ | dīrghaṃ (4) cirakālam iti |

kalādhvabhāvagaṃtavyāḥ (!) karmasaṃjñā hy akarmaṇām

iti karmasaṃjñā tataḥ karmaṇi dvitīyā | (fol.1v1–4)

End

kiṃbhūtasyety āha | (8) prāgabhāvādirūpasya | prāgabhāva ādir yesya (!) tat prāgabhāvādi tadrūpaṃ yasya tat prāgabhāvādirūpaṃ vattatasya (!) (9) kiṃ pratīty āha | kāryotpādanaṃ prati | katham †vasyotpattiṃ† pratīty āha | bhāvābhāvaś ca śvabhāvasyābhāvaś cā(10)bhāvaś ca bhāvābhāvau tau svabhāvau yasya tad bhāvābhāvasvabhāvaṃ tasya | iha khalu dvividhaṃkāryabhāvasyabhāva(!)-(fol.43v7–10)

Colophon

(fol.)

Microfilm Details

Reel No. A 370/10

Date of Filming 14-06-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 8v-9r, 17v-18r and 29v-30r have been microfilmed double.

Catalogued by MS/BK

Date 31-08-2005

Bibliography